________________
॥१०४॥
स्याद्० न्यविशेषयोः सर्वथा विरुद्धधर्माध्यासितत्वम् । कथञ्चिद् विरुद्धधर्माध्यासितत्वं चंद् विवक्षितम्-- तदास्मत्कक्षाप्रवेशः; कथञ्चिद् विरुद्धधर्माध्यासस्य कथश्चिद् भेदाविना भूतत्वात् । पाथः पावकदृष्टान्तोऽपि साध्यसाधनविकलः; तयोरपि कथञ्चिदेव विरुद्धधर्माध्यासितत्वेन, भिन्नत्वेन च स्वीकरणात् । पयस्त्वपावकत्वादिना हि तयोर्विरुद्धधर्माध्यासः, भेदवः द्रव्यवादिना पुनस्तद्वैपरीत्यमिति । तथा च कथं न सामान्यविशेषाऽऽत्मकत्वं वस्तुनो घटते ? इति । ततः सुष्ठुक्तं ' वाच्यमेकमनेकरूपम् ' इति ।
एवं वाचकमपि शब्दाख्यं द्वयाऽऽत्मकम् - सामान्यविशेषाऽऽत्मकम् । सर्वशब्दव्यक्तिष्वनुयायि शब्दत्वमेकम् ; शाङ्खशार्ङ्गतीव्रमन्दोदात्तानुदात्तस्वरितादिविशेषभेदादनेकम् । शब्दस्य हि सामान्यविशेषाऽऽत्मकत्वं पौगलिकत्वाद् व्यक्तमेव । तथाहि - पौगलिकः शब्दः, इन्द्रियार्थत्वात्, रूपादिवत् ।
यच्चास्य पौगलिकत्वनिषेधाय स्पर्शशून्याश्रयत्वात्, अतिनिविडप्रदेशे प्रवेशनिर्गमयोर प्रतिघातात्, पूर्व पञ्चावयवानुपलब्धेः सूक्ष्ममूर्तद्रव्यान्तराऽप्रेरकत्वाद्, गगनगुणत्वात् चेति पञ्च हेतवो यौगैरुपन्यस्ताः, ते हेत्वाभासाः । तथाहि - शब्दपर्यायस्याश्रयो भाषावर्गणा, न पुनराकाशम् ; तत्र च स्पर्शो निर्णीयते एव । यथा-शब्दाऽऽश्रयः स्पर्शवान्, अनुवातप्रतिवातयोर्विप्रकृष्टनिकटशरीरिणोपलभ्यमानाऽनुपलभ्यमानेन्द्रियार्थत्वात् तथाविधगन्धाऽऽधारद्रव्यपरमाणुवत्, इति- असिद्धः प्रथमः । द्वितीयस्तु- गन्धद्रव्येण व्यभिचारादनैका१' स्तद्विपरीतमिति ' इत्यपि पाठः ।
Jain Education Intonal
For Private & Personal Use Only
॥१०४॥
nelibrary.org