________________
स्याद्
॥१०३॥
| नोच्छसितमपि क्षमाः।
___स्वतन्त्रसामान्यविशेषवादिनस्त्वेव प्रतिक्षेप्याः- सामान्य प्रतिव्यक्ति कथञ्चिद् भिन्न, कथञ्चिदभिन्नः | कथञ्चित् तदात्मकत्वाद्, विसदृशपरिणामवत् । यथैव हि काचिद् व्यक्तिरुपलभ्यमानाद् व्यक्त्यन्तराद् |
विशिष्टा विसदृशपरिणामदर्शनादवतिष्ठते, तथा सदृशपरिणामाऽऽत्मकसामान्यदर्शनात् समानेति; तेन समानो | गौरयम् , सोऽनेन समान इति प्रतीतेः । न चास्य व्यक्तिस्वरूपादभिन्नत्वात् सामान्यरूपताव्याघातः ; यतो | रूपादीनामपि व्यक्तिस्वरूपादभिन्नत्वमस्ति, नच तेषां गुणरूपताव्याघातः। कथञ्चिद् व्यतिरेकस्तु--रूपा- | दिनामिव सदृशपरिणामस्याप्यस्त्येवः पृथग्व्यपदेशाऽऽदिभाक्त्वात् ।
विशेषा अपि नैकान्तेन सामान्यात् पृथग्भवितुमर्हन्तिः यतो यदि सामान्यं सर्वगतं सिद्धं भवेत् , तदा ||8 | तेषामसर्वगतत्वेन ततो विरुद्धधर्माध्यासः स्यात् । न च तस्य तत् सिद्धम् । प्रागुक्तयुक्त्या निराकृतत्वात् । सामान्यस्य विशेषाणां च कथश्चित् परस्पराव्यतिरेकेणैकानेकरूपतया व्यवस्थितत्वात् । विशेषेभ्योऽव्यतिरिक्तत्वाद्धि सामान्यमप्यनेकमिष्यते । सामान्यात् तु विशेषाणामव्यतिरेकेण 'तेषामप्येकरूपता इति ।।
___एकत्वं च सामान्यस्य संग्रहनयार्पणात् सर्वत्र विज्ञेयम् । प्रमाणार्पणात् तस्य कथञ्चिद् विरुद्धधर्मा| ध्यासितत्वम् ; सदृशपरिणामरूपस्य विसदृशपरिणामवत् कथञ्चित् प्रतिव्यक्ति भेदात् । एवं चासिद्धं सामा-18१०३॥
१ तेऽप्येकरूपाः' इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org