________________
-
जानुमितसत्ताकत्वात् । तथा द्रव्यत्वमेव तत्वम् ; ततोऽर्थान्तरभूतानां धर्माऽधर्माऽऽकाशकालपुद्गलजीवद्रव्याणा18| मनुपलब्धेः। किश्च, ये सामान्यात् पृथग्भूता अन्योऽन्यव्यावृत्त्यात्मका विशेषाः कल्प्यन्ते, तेषु विशेषत्वं विद्यते, न
वा। नो चेद्-निःस्वभावताप्रसङ्ग स्वरूपस्यैवाऽभावात् । अस्ति चेत्- तर्हि तदेव सामान्यम् यतः समानानां || भावः सामान्यम् । विशेषरूपतया च सर्वेषां तेषामविशेषेण प्रतीतिः सिद्धैव ।
अपि च, विशेषाणां व्यावृत्तिप्रत्ययहेतुत्वं लक्षणम् ; व्यावृत्तिप्रत्यय एव च विचार्यमाणों न घटते । व्यावृत्तिर्हि-विवक्षितपदार्थे इतरपदार्थप्रतिषेधः । विवक्षितपदार्थश्च-स्वस्वरूपव्यवस्थापनमात्रपर्यवसायी, कथं | पदार्थान्तरप्रतिषेधे प्रगल्भते ? । नच स्वरूपसत्त्वादन्यत् तत्र किमपि, येन तनिषेधः प्रवर्तते। तत्र च व्यावृत्तौ । क्रियमाणायां, स्वात्मव्यतिरिक्ता विश्वप्रयवर्त्तिनोऽतीतवर्तमानाऽनागताः पदार्थास्तस्माद् व्यावर्तनीयाः; ते च नाऽज्ञातस्वरूपा व्यावर्तयितुं शक्याः । ततश्चैकस्यापि विशेषस्य परिज्ञाने प्रमातुः सर्वज्ञत्वं स्यात् । न चैत-18 मातीतिकं, यौक्तिकं वा । व्यावृत्तिस्तु- निषेधः; स चाऽभावरूपत्वात् तुच्छः कथं प्रतीतिगोचरमञ्चति ?, खपुष्पवत् ।
तथा येभ्यो व्यावृत्तिः, ते सदूपा असद्रूया वा? । असद्रूपाश्चेत्-तर्हि खरविषाणात् किं न व्यावृत्तिः । 8 सदूपाश्चेत्-सामान्यमेव । या चेयं व्यावृत्तिर्विशेषैः क्रियते-सा सर्वासु विशेषव्यक्तिष्वेका अनेका वा ?। अनेका ॥१९॥
चेत्-तस्या अपि विशेषत्वाऽऽपत्तिः, अनेकरूपत्वैकजीवितत्वाद् विशेषाणाम् । ततश्च तस्या अपि विशेषत्वान्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org