________________
स्याद्
॥९८॥
व्याख्याने न दोषः। तथा वाचकम्- अभिधायकं, शब्दरूपम् । तदप्यवश्यम्-निश्चित; यात्मक-सामान्यविशेषोभयाऽऽत्मकत्वाद्- एकानेकाऽऽत्मकमित्यर्थः । (उभयत्र वाच्यलिङ्गत्वेऽप्यव्यक्तत्वाद् नपुंसकत्वम् । अवश्यमितिपदं वाच्यवाचकयोरुभयोरप्येकानेकाऽऽत्मकत्वं निश्चिन्वत् तदेकान्तं व्यवच्छिनत्ति) । अतः-उपदर्शितप्रकारात् , अन्यथा- सामान्यविशेषकान्तरूपेण प्रकारेण, वाचकवाच्यक्लप्तौ-वाच्यवाचकभावकल्पनायाम् , अतावकानाम्-अत्वदीयानाम् , अन्ययथ्यानां प्रतिभाप्रमादः-प्रज्ञास्खलितम् । इत्यक्षरार्थः । ( अत्र चाल्पस्वरत्वेन वाच्यपदस्य प्राग् निपाते प्राप्तेऽपि यदादौ वाचकग्रहणं, तत्मायोऽर्थप्रतिपादनस्य शब्दाऽधीनत्वेन वाचकस्याऽर्च्यत्वज्ञापनार्थम् ) तथाच शाब्दिकाः
__" न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्व शब्देन भासते" ॥१॥इति। ___ भावार्थस्त्वेवम्- एके तीर्थिकाः सामान्यरूपमेव वाच्यतया अभ्युपगच्छन्ति; ते च द्रव्यास्तिकनयानुपातिनो मीमांसकभेदा अद्वैतवादिनः, सांख्याश्च । केचिच्च विशेषरूपमेव वाच्यं निर्वचन्ति; ते च पर्यायास्तिकनयानुसारिणः सौगताः । अपरे च परस्परनिरपेक्षपदार्थपृथग्भूतसामान्यविशेषयुक्तं वस्तु वाच्यत्वेन निश्चिन्वते; ते च नैगमनयानुरोधिनः काणादाः, आक्षपादाश्च ।
एतच्च पक्षत्रयमपि किश्चित् चर्च्यते- तथाहि- संग्रहनयावलम्बिनो वादिनः प्रतिपादयन्ति- सामान्य मेव तत्त्वम् । ततः पृथग्भूतानां विशेषाणामदर्शनात् । तथा सर्वमेकम् ; अविशेषेण सदितिज्ञानाभिधानाऽनुवृत्तिलि
८॥
.
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org