SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ॥९७॥ स्याद् "हेतोरद्वैतसिद्धिश्चेद् द्वैतं स्याद् हेतुसाध्ययोः । हेतुना चेद् विना सिद्धिद्वैतं वाङ्मावतो न किम् ?" ॥१॥ " पुरुष एवेदं सर्वम् " इत्यादेः, “ सर्व वे खल्विदं ब्रह्म" इत्यादेश्यागमादपि न तत्सिद्धिः ।। 10 तस्यापि द्वैताऽविनाभावित्वेन अद्वैतं प्रति प्रामाण्यासम्भवात् ; वाच्यवाचकभावलक्षणस्य द्वैतस्यैव तत्रापि दर्शनात् । तदुक्तम्-.. "कर्मद्वैतं फलद्वैतं लोकद्वैतं विरुध्यते । विद्याऽविद्याद्वयं न स्याद् बन्धमोक्षद्वयं तथा" ॥१॥ ततः कथमागमादपि तत्सिद्धिः । ततो न पुरुषाऽद्वैतलक्षणमेकमेव प्रमाणस्य विषयः । इति सुव्यव | स्थितः प्रपश्चः । इति काव्यार्थः ॥ १३ ॥ ___ अथ स्वाभिमतसामान्यविशेषोभयाऽऽत्मकवाच्यवाचकभावसमर्थनपुरःसरं तीर्थान्तरीयप्रकल्पिततदेकान्तगोचरवाच्यवाचकभावनिरासद्वारेण तेषां प्रतिभावैभवाऽभावमाह अनेकमेकाऽऽत्मकमेव वाच्यं, द्वयाऽऽत्मकं वाचकमप्यवश्यम् । अतोऽन्यथा वाचकवाच्यक्लुप्तावतावकानां प्रतिभाप्रमादः ॥१४॥ व्याख्या-वाच्यम्-अभिधेयं, चेतनमचेतनं च वस्तु; (एवकारस्याऽप्यर्थत्वात्) सामान्यरूपतया एकाऽऽत्म-8 ९॥ 18 कमपि; व्यक्तिभेदेनाऽनेकम्-अनेकरूपम् । अथवाऽनेकरूपमपि एकाऽऽत्मकम् अन्योऽन्यं संवलितत्वादित्यमपि ३ Jain Education Inte rnal For Private & Personal Use Only wvisanelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy