SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ स्याद् तथाचोक्तम् " प्रत्यक्षाद्यवतारः स्याद् भावांशो गृह्यते यद। व्यापार तदनुत्पत्तेरभावांस जिघृक्षिते" ॥१॥ ॥९४॥ यच्चाऽभावाख्यं प्रमाणं ; तस्य प्रामाण्याभावाद्-न तामण, द्विषयस्य कस्यचिदप्यभावात् । यस्तु १) प्रमाणपञ्चकविषयः स विधिरेवः तेनैव च प्रमेयत्वस्य व्याप्तत्वात् ; सिद्धं प्रमेयत्वेन विधिरेव तत्त्वम् , यत्तु न विधिरूपं, तद् न प्रमेयम् , यथा खरविषाणम् , प्रमेयं चेदं निखिलं वस्तुतत्त्वम् , तस्माद् विधिरूपमेव । अतो वा तत्सिद्धिः-ग्रामाऽऽरामादयः पदाथोः प्रतिभासाऽन्तःपविष्टाः, प्रतिभासमानत्वात् , यत्पति|| भासते तत्प्रतिभासाऽन्तःप्रविष्टम् , यथा प्रतिभासस्वरूपम् , प्रतिभासन्ते च ग्रामाऽऽरामादयः पदार्थाः, तस्मात् 8 प्रतिभासाऽन्तःप्रविष्टाः। आगमोऽपि परमब्रह्मण एव प्रतिपादकः समुपलभ्यते-" पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् । उताM मृतत्वस्येशानो यदन्नेनातिरोहति । यदेजति यन्नति, यद् दूरे यदन्तिके । यदन्तरस्य सर्वस्य यदुत सर्वस्यास्य बाह्यतः" इत्यादिः। "श्रोतव्योऽयमात्मा मन्तव्यो निदिध्यासितव्योऽनुमन्तव्यः” इत्यादिवेदवाक्यरपि तत्सिद्धेः । कृत्रिमेणापि आगमेन तस्यैव प्रतिपादनात् । उक्तं च___ "सर्व वै खल्विदं ब्रह्म नेह नानाऽस्ति किञ्चन । आरामं तस्य पश्यन्ति न तत् पश्यति कश्चन "॥१॥इति। प्रमाणतस्तस्यैव सिद्धः परमपुरुष एक एव तत्वम् , सकलभेदानां तद्विवर्तत्वात् । तथा हि- सर्वे भावा ॥९४॥ For Private & Personal Use Only o Jain Education in fonal IIXI ainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy