________________
००००००.०६
॥९
" आहुर्विधात प्रत्यक्षं न निषेद्ध विपश्चितः । नैकत्व आगमस्तेन प्रत्यक्षेण प्रवाध्यते " ॥१॥
___ इति वचनात् ; इति चेत् । न ; अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसंपत्तेः । पीताऽऽदि॥
व्यवच्छिन्नं हि नीलं-नीलमिति गृहीतं भवति । नान्यथा; केवलवस्तुस्वरूपप्रतिपत्तेरेवाऽन्यप्रतिषेधप्रतिपत्ति|8| रूपत्वात्। मुण्डभूतलग्रहणे घटाभावग्रहणवत् । तस्माद् यथा प्रत्यक्षं विधायक प्रतिपन्नं, तथा निषेधकमपि
प्रतिपत्तव्यम् । । अपि च, विधायकमेव प्रत्यक्षमित्यङ्गीकृते, यथा प्रत्यक्षेण विद्या विधीयते, तथा कि नाऽविद्याऽपीति ।
तथा च द्वैताऽऽपत्तिः, ततश्च सुव्यवस्थितः प्रपञ्चः । तदमी वादिनोऽविद्याविवेकेन सन्मानं प्रत्यक्षात् प्रति8 यन्तोऽपि न निषेधकं तदिति ब्रुवाणाः कथं नोन्मत्ताः ? । इति सिद्धं प्रत्यक्षबाधितः पक्षः, इति ।
अनुमानबाधितश्च- प्रपञ्चो मिथ्या न भवति, असद्विलक्षणत्वात् , आत्मवत् , प्रतीयमानत्वं च हेतुA ब्रह्मात्मना व्यभिचारी; स हि प्रतीयते, न च मिथ्या । अप्रतीयमानत्वे त्वस्य तद्विषयवचसामप्रवृत्ते कतैव
| तेषां श्रेयसी । साध्यविकलश्च दृष्टान्तः-- शुक्तिशकलकलधौतेऽपि प्रपञ्चान्तर्गतत्वेन अनिर्वचनीयतायाः 18 साध्यमानत्वात् ।
किश्च, इदमनुमानं प्रपश्चाद् भिन्नम् , अभिन्नं वा । यदि भिन्न-तर्हि सत्यमसत्यं वा । यदि सत्यं तर्हि Ma तद्वदेव प्रपञ्चस्यापि सत्यत्वं स्यात् ; अद्वैतवादप्राकारे खण्डिपातात् । अथासत्यम् , तर्हि न किञ्चित् तेन
॥१२॥
Jain Education in
Ional
For Private & Personal Use Only
Lainelibrary.org