________________
स्याद्
॥९
कलधौतम् ; तथा चायम् , तस्मात् तथा ।
___ तदेतद् वार्त्तम् । तथाहि-मिथ्यारूपत्वं तैः कीदृग् विवक्षितम् ?; किमत्यन्ताऽसत्त्वम् , उतान्यस्यान्याकार॥
तया प्रतीतत्वम् ,आहोस्विदनिर्वाच्यत्वम् ?; प्रथमपक्षे- असत्ख्यातिप्रसङ्गः। द्वितीये-विपरीतख्यातिस्वीकृतिः। तृतीये तु किमिदमनिर्वाच्यत्वम् । निःस्वभावत्वं चेत्, निसः प्रतिषेधार्थत्वे, स्वभावशब्दस्यापि भावाभाव
योरन्यतरार्थत्वे, असत्ख्यातिसत्ख्यात्यभ्युपगमप्रसङ्गः भावप्रतिषेधे-असत्ख्यातिः, अभावप्रतिषेधे-सत्ख्या३ तिरिति ।
प्रतीत्यगोचरत्वं निःस्वभावत्वमिति चेत् । अत्र विरोधः-स प्रपञ्चो हिन प्रतीयते चेत, कथं धर्मितयोपात्तः कथं च प्रतीयमानत्वं हेतुतयोपात्तम् । तथोपादाने वा कथं न प्रतीयते । यथा प्रतीयते न 18 तथेति चेत् , तर्हि विपरीतख्यातिरियमभ्युपगता स्यात् । किश्च, इयमनिर्वाच्यता प्रपश्वस्य प्रत्यक्षबाधिता। 18 घटोऽयमित्याद्याकारं हि प्रत्यक्ष-प्रपञ्चस्य सत्यतामेव व्यवस्यति; घटादिप्रतिनियतपदार्थपरिच्छेदाऽऽत्मनस्त1 स्योत्पादात् । इतरेतरविविक्तवस्तूनामेव च प्रपञ्चशब्दवाच्यत्वात् ।
___अथ प्रत्यक्षस्य विधायकत्वात् कथं प्रतिषेधे सामर्थ्यम् । प्रत्यक्षं हि- इदमिति वस्तुस्वरूपं गृह्णाति, नान्यत्स्वरूपं प्रतिषेधति ।
१निःसारम् ।
॥९
॥
Jain Education initional
For Private & Personal Use Only
Olainelibrary.org