________________
पुनः निशीथभाष्यचूर्णियथा-'फासुअमुदगंति जं वुत्तं तस्स इमा वक्खा-"तुबरे फले अ पत्ते रुक्खसिलो तुप्पमहणाईसु।" इत्यादि । तुबरसद्दो रुक्खसद्दे संबद्धो तुबर:-वृक्षः, सो अ समूलपत्तपुप्फफलो जम्मि उदगे पडिओ तेण परिणा| मिअं धिप्पइ, अहवा तुबरफला हरीतक्यादयः तुबरपत्राः पलाशपत्रादयः 'रुक्ख'त्ति-रुक्खकोटरे कटुफलपत्तपरिणामिअं घिप्पई सिल'त्ति, कचिच्छिलायां अनन्तरं रुक्खछल्ली कुट्टिआ तम्मि जं संठिअं उदगं तं परिणामिअंपिप्पइ जत्थ वा सिलाए तुप्परिणामिअं उदगं तं धिप्पइ, "तुप्पो” पुण मयगकलेवरवसा भण्णइ, “मद्दणाइसुं" हस्त्यादिमदितं आदिसहो हस्त्यादिकमर्दने इत्यादि । एवं पिण्डनियुक्तिवृत्त्योरपि । तथाहि
"दवओ परिणओ तिल्लतूबराईहिं दवेहिं ।" बिभीतकादिकषायद्रव्यैः अपि मिश्रोदकानि वर्णा(दी)नि परिणतानि प्रासुकानि, अत्र आदिशब्दाद् यथासम्भवं वादिपरिणामहेतूनि गोमयरक्षादिद्रव्याणि सर्वाणि ज्ञेयानि, । पुनः ओघनियुक्तौ (१३१ पत्रे), तथाहि
“सीउण्हखारखत्ते, अग्गी लोणूसअंबिले नेहे । वकंतजोणिएणं, पओयणं तेणिमं होति ॥३४६॥ ___एतद्वत्तिः-"सीउण्हा"-पसिद्धा, "खारो"-तिलकरीरखाराई, खत्तं-उक्करडिआ कयवरो, अग्गीलोणा पसिद्धाओ सो| पंसुखारदलं, अंबिलं-सोवीराई, 'नेहो'-तिल्लघयवसाई, एएहिं जो परिणओ' इति । पुनः निशीथभाष्ये यथा___"सीएअरफासु चउहा, दवे संसहमीसगं खितं । काले पोरसि परओ, वण्णाई परिणयं भावे॥१॥” इति, एवं कसेल्ल-1
94
Jain Education in
For Private & Personal use only
Kriww.jainelibrary.org