SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सामाचारीशत कसेल्लकपासुकपानीयाधिकारः कम्। ॥४६॥ RECENSAR कपानीयं प्रासुकत्वेन तपागच्छेशहीरविजयसूरि-प्रसादीकृतप्रश्नोत्तरसमुच्चये तच्छिष्य पं० कीर्तिविजयगणिसमुच्चिते पं. जगमालगणिकृतत्रयोदशप्रश्नेऽपि (३६ पत्रे) प्रोक्तं, तथाहि वर्णान्तरप्राप्तं कसेल्लकनीरं प्रासुकं भवति न वा ? तत्रोत्तरं-वर्णान्तरप्राप्तं कसल्लकनीरं प्रासुकं भवति परं आत्मीयवृद्धः अनाचीर्ण इति ज्ञेयं, एवं पुनस्तत्रैव ग्रन्थे द्वीपबन्दरसङ्घकृत १५ प्रश्नेऽपि (८४ पत्रे ); तथाहि-मतान्तरीयस्य कदाचिदुपवासादिप्रत्याख्यानं कार्यते, तत्र 'पाणस्से'त्युच्चारणमाश्रित्य किं विधेयं ?, यतस्तस्य कसेल्लकादिपानीयपाने कथं तत्पालनं भवतीति ? तत्रोत्तरम्-अत्र मतान्तरीयस्य प्रत्याख्यानकरणे 'पाणस्से'त्युच्चारणे स यदि कसेल्लकादिपानीयं पिबति तदा प्रत्याख्यानभङ्गो ज्ञातो नाऽस्ति,यतः कसेल्लकक्षेपेऽपि पानीयं प्रासुकं भवति, परं आत्मनां आचरणा नाऽस्तीति नो गृह्यते इति । ननु-त्रिविधाहारप्रत्याख्याने कसेल्लकस्य स्वादिमत्वात् कथं न प्रत्याख्यानभङ्गः १, उपवासप्रत्याख्याने च कथं न द्रव्यद्वयापत्तिर्भवेद् ! उच्यते-कसेल्लकस्वादो हि तथा नीरेण समं तदात्मना परिणतो यथा न नीरात्पृथग्भूतो ज्ञायते, अतोन प्रत्याख्यानभङ्गो नाऽपि च द्रव्यद्वयापत्तिः, एवं येषां सम्प्रदाये त्रिफलापानीयं पीयमानमस्ति तैरपि यद्यपि हरीतकीबिभीतके स्वादिमे आमलकाश्च अशने, तथापि तन्मिश्रितोदकपानेन त्रिविधाहारप्रत्याख्यानभनो मन्यते, नापि उपवासप्रत्याख्याने द्रव्यत्रयगणना, अन्यथा प्रत्याख्यानभङ्गः सम्पद्येत इति ॥ ननु-पूर्वमुष्णोदकाभावे वर्णान्तरमाप्तपानीयग्रहणं उपदिष्टं, साम्प्रतं तु वर्णान्तरप्राप्तमेव प्रासुकोदकं गृह्यते तत्कि| मिति ? उच्यते-नाऽस्माभिः एकान्तेन कसेल्लकमासुकपानीयमेव गृह्यते, किन्तु उष्णोदकमपि गृह्यते, परं साम्प्रतं SARANASA ॥४६॥ Jain Education Intern For Private Personal Use Only R ijainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy