________________
सामाचा
रीशत
॥४५॥
का पुनरपि सुविहितसाधूनां पानीयत्रिकग्रहणे कषायद्रव्यमिश्रितपानीयस्य ग्रहीतुं कल्पत्वेन उक्तत्वात् , तथाहि
कसेल्लक"अन्नजलं १ उण्हं वा २ कसायदवेहिं मीसिअं वावि ३।कप्पइ जईण नऽण्णं, सुविहिअ कप्पट्ठिआणं च ॥२॥” इति पासुक॥५॥ पुनः वर्णगन्धरसस्पर्शः परिणतं पानीयं प्रासुकं संयतो गृह्णीयाद् इति विधिवादेनाऽपि प्रोक्तत्वात् , तथाहि
पानीया“वण्णरस-गंधएणं, परिणयं फरसेण वा । अजीवं फासु नच्चा, पडिगाहेज संजए॥१॥” इति ॥ ६॥
धिकारः ननु-वर्णान्तरप्राप्तपानीयं साधूनां योग्यं च सम्मत्या दर्शितं तत्तथैव, परं कैः द्रव्यैः केन च विधिना प्रासुकं तत् स्यात्, केषु च ग्रन्थेषु प्रोक्तम् ? इत्याह-श्रीबृहत्कल्पभाष्ये; तथाहि
"वण्णरसगंधफासा, जह दवे जम्मि उक्कडा हुँति । तह तह चिरं न चिट्ठइ, असुभेसु सुभेसु कालेणं ॥१॥"131 व्याख्या-यस्मिन् द्रव्ये यथा वर्णरसगन्धस्पर्शा उत्कटा-उत्कटतरा भवन्ति, तथा तथा तेन तेन द्रव्येण सह मिश्रितं उदकं चिरं न तिष्ठति, क्षिप्रं-क्षिप्रतरं परिणमति, किं अविशेषेण? न इत्याह-येऽशुभा वर्णादय उत्कटाः तेषु एव क्षिप्रं परिणमति, ये तु शुभा वर्णादयः तेषु उत्कटेषु कालेन परिणमते चिरादित्यर्थः, अत्रैव निदर्शनमाह-"जो चंदणे कटुरसो, संसहज-8 लेण दूसणा जाओ। सो खलु दगस्स सत्थं, फासो उ उवग्गहं कुणइ ॥१॥" व्याख्या-इह तन्दुलोदकं चन्दनेन वाऽपि मिश्रितं तत्र चन्दनस्य यः कटुको रसः स तन्दुलोदकस्य शस्त्रं, परं यः स्पर्शः शीतलः स जलस्योपग्रहं करोति इति ॥४५॥ कृत्वाऽचिरेण तत्परिणमति, एवं संसृष्टजलस्यापि या दूषणा आम्लरसता सा उदकस्य शस्त्रं, स्पर्शस्तु शीतलत्वाद् उपग्रहकारी अतः चिरेण परिणमति, इति ॥
go
Jain Education Inter
For Private & Personal use only
IAOw.jainelibrary.org