________________
सामाचारीशत
कम्।
॥४३॥
विचार:
tortortor
पारणगंमि अ, दाणं च बहूफलं भणिअं ॥१॥” पनोसवणाए अट्ठमं ति काऊण पडिवए उत्तरपारणं भवइ, तं च दद्रूणं | पूर्व पाक्षितमि दिणे लोगो वि साहूणं तहेव पूअं काउमाढत्तो, तप्पभिई मरहट्टविसए समणपूआ लओ नाम छणो पवत्तो, एवं चाकप्रतिक कारणेणं कालगायरिएहिं चउत्थीए पज्जोसवणं पवत्ति समत्तसंघेण अ अणुमन्नि तबसेण पक्खिआईणि वि चउद्दसिए मणं पंचदआयरिआणि अन्नहा आगमुत्ताणि पुण्णिमाएत्ति, अयं आलापकः-श्रीमदणहिल्लपत्तने पिपलियाखरतरभाण्डागारान्तर्वति-18 श्याम् आश्रीकालिकाचार्यकथाप्रतितो लिखितोऽस्ति, तत्प्रतिप्रान्ते च पुनः इदमपि लिखितमस्ति-"यथा श्रीखरतरगच्छे श्रीजिन- सीत् इति चन्द्रसूरिपट्टे श्रीअभयदेवसूरिहेतोः साधुजयसिंहेन श्रीकल्पपुस्तिका लिखापिता' इत्यादि । अस्यां ठाणावृत्तौ श्रीकालिकाचार्यकथायां च आगमोक्तानि पाक्षिकादीनि पूर्णिमायां प्रोक्तानि । पुनः श्रीजीवानुशासनवृत्तौ, ११०६ वर्षे श्रीदेवसूरिभिः कृतायां श्रीनेमिचन्द्रसूरिशोधितायां तृतीयाधिकारे (२१ पत्रे ); तथाहि__ अन्यच्च-पूज्या इहार्थे वदन्ति, यदा सांवत्सरिकं पञ्चम्यां आसीत् तदा पाक्षिकाणि पञ्चदश्यां सर्वाणि अभवन् , साम्प्रतं चतुर्थ्यां पर्युषणा, ततश्चतुर्दश्यां पाक्षिकाणि घटन्ते इति । ननु-तपागच्छीयसूरिभिः अपि स्वकृतग्रन्थे काऽपि पाक्षिकादीनि आगमोक्तानि प्रतिपादितानि सन्ति न वा? उच्यते-प्रतिपादितानि सन्ति, कथं ? तपागच्छीय-श्रीकुलमण्डनसूरिविरचितविचारामृतसङ्ग्रहे (२४ पत्रे ) तथैव दर्शितत्वात् , तथाहि
॥४३॥ एवं च कारणेणं कालगायरिएहिं चउत्थीए पज्जोसवणं पवत्ति सम्मत्तसंघेण य अणुमनि, तबसेण य पक्खिया ईणि चउद्दसिए आयरिआणि अन्नहा आगमुत्ताणि पुणिमाए'त्ति", ठाणावृत्ती श्रीदेवचन्द्रसूरिकृतायाम् ।
Jain Education Inter
For Private Personal use only
www.jainelibrary.org