SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सामा० ८ Jain Education Inter पूआ तओ नाम, पयट्ठो तत्थ ऊसवो” ॥ ८३ ॥ इति । पुनः - 'नयरम्मि धरावासे' इत्यादि कालिका चार्यकथायां षट्पञ्चाशत्प्रमाणगाथायां अङ्काष्टयक्ष १३८९ वर्षे श्रीधर्मप्रभसूरिकृतायां; तथाहि "आयरेणा विहु पज्जो - सविअबं तो निवो भणइ तुट्ठो । भयवं ! अणुगाहिर है, जं महे अंतेउरीणं तु ॥ ४२ ॥ "पक्खोववासपारण-दिवसंमि भत्तमेसणासुद्धं । साहूणुत्तरपारण- दिवसंमि भविस्सए बहुअं ॥ ४३ ॥” इति ॥ ननु-यदि पञ्चदश्यां पाक्षिकप्रतिक्रमणं आसीत्, तदा कथं साम्प्रतं चतुर्दश्यां विधीयते ? उच्यते - श्रीकालिकाचार्यैः आचीर्णत्वात् यदुक्तं ठाणावृत्तौ श्रीहेमाचार्यगुरुश्रीदेव चन्द्रसूरिभिः । तथाहि "एवं च कारणे णं कालगाय रिएहिं चउत्थीए पज्जोसवणं पवत्तिअं, समत्थसंघेण य अणुमन्निअं, तबसेण य पक्खिअईणि चउद्दसीए आयरियाणि, अन्नहा आगमुत्ताणि पुण्णिमाएत्ति ।" एवं श्रीकालिकाचार्यकथायां अतिजीर्णायां ३६९ श्लोकमितायां अपि उक्त, तथाहि " राइणा भणिअं - जइ एवं तो चउत्थीए भवतु, सूरिहिं भणिअं एवं होउ नत्थि अणत्थो सो भणिअमागमे "आयरेणा वि पज्जोसविअव" मिति तओ हरिसवसुफुल्ललोअणेणं जंपिअं राइणा भयवं ! महापसाओ महंतो अम्हाणमणुग्गहो जओ मम अंतेउरिआणं पक्खोववासपारणए साहूणं उत्तरपारणयं भविस्सइ, तओ गिहे गंतूण समाइट्ठिबाओं अंतेरिआओ तुम्हाण ममावसाए उववासो होही पारणेअ साहूणं उत्तरपारणयं भविस्सइ, ता तत्थ अहा पवत्तेहिँ भत्तपाणेहिं साहुणो पडिलाभेह, जओ भणिअमागमे - "पहसंतगिलाणंमि अ, आगमगहणे अ लोअकरणे अ । उत्तर 85 For Private & Personal Use Only w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy