________________
वत्, यथा पर्युषणाप्रतिक्रमणस्य सांवत्सरिकं नाम तथा पाक्षिकप्रतिक्रमणस्याऽपि मासिकं इति नाम युक्तं परन्तु तथा न दृश्यते, तेन चतुर्दश्यां पाक्षिकप्रतिक्रमणं इति वदतां स्थाने स्थाने महान् विरोधः, तेन च पञ्चदश्यां एव पाक्षिकप्रतिक्रमणं प्रतिपत्तव्यं, येन न सिद्धान्तादिशास्त्रैः समं विरोधः, अन्यथा पदे पदे विरोधो भावी, तथा आलोचनाऽपि च पञ्चदश्यां न निषिद्धा, यदुक्तं व्यवहारभाष्ये-(द्वितीयविभागे ४० पत्रे) | "पडिकुटेलगदिवसे, वजेजा अद्वमिं च नवमिं च । छद्धिं च चउत्थिं च बारसिं दुण्णंपि पक्खाणं ॥भा० १२६॥” एतेन 5 ये वदन्ति अमावस्यां न आलोचना दीयते तदपास्तं, तथा कोऽपि पाह-अमावास्यां आलोचना निषिद्धा, कथं अगृहीतालोच-15 नानां तत्र पाक्षिकप्रतिक्रमणं घटते ? इति चेत् तर्हि चतुर्दश्यां अपि आलोचना निषिद्धा, यदुक्तं श्रीआवश्यके-(४७१पत्रे) "चाउद्दसिं पण्णरसिं च वजिज्जा अामि च नवमिं च ।छट्टिं च चउत्थिं बारसिं च दुहंपि पक्खाणं॥१॥" परं एतदालोचनान्तरं अपेक्ष्य भविष्यति, यदुक्तं श्रीपर्युषणाकल्पे-'पक्खि आ आरोवणा' पक्षे पक्षे आलोचना ग्राह्या, तेन पञ्चदश्यामेव आलोचना आदाय तत्रैव प्रतिक्रमणं विधेयं नाऽत्र कोऽपि दोषः, आवश्यकचूर्णी (११३ पत्रे) तथा “ततो सागरचंदो कमलामेला य सामिसगासे धम्म सोऊण गहिआणुवयाणि सावगाणि संवुत्ताणि, तओ सागरचंदो अट्ठमीचउद्दसीसु सुण्णघरे सुसाणेसु वा एगराइ पडिमं ठाइ" इत्याद्यनेकालापकैः नानासिद्धान्तोक्तैः अष्टम्यां चतुर्दश्यां उपवासादि कृत्यं उक्तमस्ति, यदि तत्पाक्षिककृत्यं इति कृत्वा चतुर्दश्यां पाक्षिकप्रतिक्रमणं स्थाप्यन्ते तथा अष्टम्यां अपि पाक्षिकप्रतिक्रमणं कर्तव्यं स्यात्, प्रयोगश्च अष्टम्यादि अपि पाक्षिकप्रतिक्रमणं तत्रापि पाक्षिककृत्यस्य क्रियमाणत्वात् यत्र यत्र पाक्षिककृत्यं क्रियते तत्र तत्र पाक्षिक
ASISSIPARRISATIRICATA
Jain Education Intel
For Private & Personal Use Only
W
w
.jainelibrary.org