SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ रीशत विचारः सामाचा- प्रोक्तवान् , नैवं, सम्यग् परिज्ञानाभावात् , तथाहि-न तत्र पाक्षिकप्रतिक्रमणाधिकारः किन्तु विद्यासाधनविचार एव, पूर्व पाक्षिदतथाहि-(षष्ठविभागे ४५ पत्रे) 18|कप्रतिक्र“विजाणं परिवाडी, पवे पवे य दिति (देति) आयरिया।मासद्धमासिआणं, पवं पुण होइ मझं तु ॥२५२॥ पक्खस्स मणं पंचदअट्ठमी खलु, मासस्स य पक्खि मुणेयब । अन्नंपि होइ पर्व, उवराओ चंदसूराणं ॥२५२॥" व्याख्या-आचार्याः पर्वणि पर्वणि श्याम् आ॥४१॥ विद्यानां परिपाटीः ददति,विद्याः परावर्तन्ते इति भावः, अथ पर्व किमुच्यते तत् आह-मासार्धमासयोःमध्यं पुनः पर्व भवति, सीत् इति एतदेवाऽऽह-अर्धमासस्य पक्षात्मकस्य मध्यं अष्टमी सा खलु पर्व,मासस्य मध्यं पाक्षिकं पक्षेण निवृत्तं ज्ञातव्यं, तच्च कृष्णच-18 तुर्दशीरूपं अवसातव्यं, तत्र प्रायो विद्यासाधनोपचारभावात् “बहुलादिका मासा” इति वचनाच्च, न केवलं एतदेव पर्व किन्तु अन्यदपि पर्व भवति, यत्र उपरागो ग्रहणं चन्द्रसूर्ययोः, एतेषु च पर्वसु विद्यासाधनप्रवृत्तेः॥२५१॥२५२॥१८॥अत्र सूत्रकारेण चतुर्दश्या नामाऽपि न गृहीतं । चूर्णिकारेण-कण्हपक्खस्स चउहसीए विज्जासाहणोवयारो।' इत्यादिभिः अक्षरैः। तच 'कृष्णचतुर्दशीरूपं' इत्याद्यक्षरैः वृत्तिकारेणाऽपि विद्यासाधनं उक्तं, न पाक्षिकप्रतिक्रमणं, तच्च पाक्षिक कृष्णचतुर्दशीरूपं प्रोक्तं मलयगिरिणा तदभिप्रायं न जानीमः, ततः कथं आगमविरोधः? अथ यदि कृष्णचतुर्दश्यां एव पाक्षिकं तदा एकस्यां चतुर्दश्यां पक्षो द्वितीयचतुर्दश्यां मासः, एवं च कृते मासस्य मध्यं पाक्षिकं भवति, परन्तु पूर्वोक्तपक्षस्य मध्ये ॥४१॥ अष्टमी न भवति 'बहुलादिका मासा' इत्यपि विरुध्येत, किंच विशेषणं व्यवच्छेदकं इति कृत्वा तच्च कृष्णचतुर्दशीरूपं, हा एतद्बलेन चतुर्दश्यां पाक्षिकं कुर्वाणेन मासे मासे पाक्षिकप्रतिक्रमणं कर्तव्य भाद्रपदशुक्लपञ्चम्यां एव पर्युषणाप्रतिक्रमण-16 For 8 2onal Use Only Jain Education Inter Hulainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy