SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ४ वेसु पसत्थो जिणमए तहा जोगो । अट्ठमी पन्नरसीसुंय, निअमेण हविज पोसहिओ॥१॥" पुनः तत्रैव "चउहसिअमि-18 पुण्णमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालइ” इति ॥१५॥ कल्पसूत्रे (३५ पत्रे), यथा “नवमलई नवलेच्छई कासीकोसलगा अट्ठारस वि गणरायाणो अमावसाए पाराभोयं पोसहोववासं पट्ठविंसु” इति, पुनरपि श्रीबृहद्गच्छाधीश्वरश्रीसर्वदेव-IN सूरिशिष्यविनयचन्द्रोपाध्यायशिष्यमुनिचन्द्रेण अब्धिमुनिरुद्र ११७४ वर्षे विरचितायां श्रीउपदेशपदवृत्त्यां (५३ पत्रे ) कृष्णपक्षो अमावास्यापर्यन्तः शुक्लपक्षश्च पौर्णमासीपर्यन्तः प्रोक्तः, तथाहि "इह चन्द्रमासस्य द्वौ पक्षौ-तत्र आद्यः कृष्णो द्वितीयश्च शुक्लः, तत्र च कृष्णपक्षो अमावास्यापर्यन्तः शुक्लश्च पौर्णमासी| परिनिष्ठितः। एवं च अमावास्या पक्षसंधितया व्यवहियते । पौर्णमासी च माससन्धितया, ततो अमावास्या इव संधिः। अमावास्यासन्धिः, अग्रेतनपक्षात्यन्तसन्निधानलक्षणः तस्मिन् संप्राप्त इति योगः ॥ १७॥ इत्यादिसिद्धान्ताक्षरैः पञ्चदश्यां दाएव पक्षस्य पूर्तिप्रतिपादनात् पञ्चदश्यां एव पाक्षिकप्रतिक्रमणं युक्तं, प्रयोगश्च पञ्चदश्यां एव पाक्षिकप्रतिक्रमणं सम्पूर्ण पक्षत्वात्, यत्र न सम्पूर्ण पक्षः, तत्र न पाक्षिकप्रतिक्रमणं, यथा द्वादश्यां संपूर्णपक्षो न भवति, न अयं अनुष्णं तेजोऽव-| जयवी इत्यादिवत् प्रत्यक्षविरुद्धः, पञ्चदश्यां एव पाक्षिकप्रतिक्रमणस्य आगमे दृश्यमानत्वात् नाऽस्ति सर्वज्ञ इत्यादिवत् पञ्चदश्यां पाक्षिकप्रतिक्रमणं; अयं पक्षः आगमविरुद्धः नाऽस्ति इति उक्ते कोऽपि प्राह-अहो! आगमविरुद्धोऽयं पक्षः, IMयतः-आगमे चतुर्दश्यां पाक्षिकशब्दस्य प्ररूपणात्, यतः श्रीव्यवहारवृत्तिकारः श्रीमलयगिरिः-पाक्षिकं कृष्णचतुर्दशीरूपं ARRARRRRRR Jain Education in For Private & Personal Use Only Chaw.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy