SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम्। ॥४०॥ लप्रमाणः चान्द्रो मास, एकपौर्णमासीपरावर्तनः चान्द्रो मास इति यावत् ॥१०॥ अथवा चन्द्रचारनिष्पन्नत्वाद् उपचारतो | पूर्व पाक्षिमासोऽपि चान्द्रः २, चः समुच्चये, दीर्घत्वं आर्षत्वात् , इत्थमेव श्रीसूर्यप्रज्ञप्त्यां अपि चान्द्रमासप्ररूपणा ॥१॥ किं च पाक्षिकप्रतिक कक्षामणकावसरे त्रिःकृत्वः कल्याणोदन्तप्रश्नेन पाक्षिकप्रतिक्रमणं पञ्चदश्यां एव सूचितं, तदेवाऽऽह-"दिवसो पोसहो पक्खो 5 मणं पंचदवइक्कतो अन्नो मे! कल्लाणेणं" इति, एतच्चर्णिः-"पोसहो अहमीचउहसीसु उववासकरणं" वृत्तिश्च (यशोदेवकृता श्याम् आवृ.७३ पत्रे) दिवसो-दिनः, किंविधः? पौषधः-पर्वरूपः, तथा पक्षोऽर्धमासरूपो व्यतिक्रान्तोऽतिलहितः, अन्यच्च पक्षः इति सीत् इति वर्तते, 'मे' भवतां शुमेन-कल्याणेन युक्त इति गम्यते ॥१२॥ अत्राह कोऽपि स्थूलमतिः। ननु-उपवासादि पाक्षिककृत्यं विचार चतुर्दश्यामेव उक्तं, तलेन च पाक्षिकप्रतिक्रमणमपि चतर्दश्यामेव युज्यते ? मैवम् , तदभिप्रायापरिज्ञानात्, यतो दशाश्रुतस्कन्धसूत्रे पञ्चदशायाम् , तच्चूणों च पाक्षिकशब्दस्य चतुर्दशीतः पार्थक्येन भणनात्, तथाहि| 'पक्खिअपोसहिएसु समाहि पत्ताणं ति' सूत्रं । चर्णियथा-"पक्खि पक्खिअमेव पक्खिए पोसहो पक्खिअपोसहो वा चाउद्दसी अट्ठमीसु वा समाहिपत्ताणं" । अत्र यदि 'पक्खि'शब्देन चतुर्दशी गृहीता अभविष्यत् तदा पार्थक्येन चतु देशीग्रहणं नाऽकारिष्यत् व्यर्थत्वात् , तस्मात् 'पक्खि'शब्देन पञ्चदश्येव, तत्र पाक्षिके पौषध उपवासश्चतुर्दश्यामष्टम्यां साचेति ॥ १३॥ पुनव्र्यवहारसूत्रदशमोद्देशके, (४३ पत्रे) तथाहि-"पक्खिअपोसहिएK कारयति तवं सयं, करोति च । भिक्खायरिए तहा निसृजति परं सयं वा वी ॥ ३०८॥ व्याख्या-पाक्षिके अर्धमासपर्वणि पौषधिके च अष्टभ्यादिषु ॥४०॥ पर्वसु परं तपः कारयति स्वयमपि करोति च॥१४॥ एवं आवश्यकचूर्णी अपि, (उत्त० ३०४ पत्रे) तथाहि-"सधेसु कालप For Private 80 al use only Jain Education F w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy