SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ससारो निविट्ठो असारो उढिओ बिइओ भंगो२ असारो निविट्ठो ससारो उढिओ तइओ भंगो ३ असारो निविट्ठो असारो उडिओ एस चउत्थो भंगो ४ सारश्चाऽत्र ज्ञानादिः, आदिग्रहणाद् दर्शनं चारित्रं चेति तेन ज्ञानादिना सहितो यः साधुः है स ससारो भण्यते इत्यादि ॥८॥ PL एवं प्रश्नव्याकरणे प्रथमसंवरद्वारे (१०० पत्रे ) "अंतचरएहिं" इत्यादि-व्याख्या-अन्त वल्लचणकादि, प्रान्तं-12 तदेव भुक्तावशेष पर्युषितं वा ॥९॥ I ननु-यथा विधिवादेन पर्युपितद्विदलादिकग्रहणं दृश्यते तथा चरितानुवादेनाऽपि क्वाऽपि अस्ति ? उच्यते-अस्तीति, 14 श्रीभगवतीसूत्रे नवमशतके त्रयस्त्रिंशत्तमोद्देशके (४८४ पत्रे ), तथाहि-जमालिना पर्युषितद्विदलवल्लचणकादिग्रहणात् | तथाहि-"तते णं तस्स जमालिस्स अणगारस्स तेहिं अरसेहि" इत्यादि । “अरसेहि अ"त्ति हिमवादिभिः असंस्कृतत्वात्। अविद्यमानरसैः, विरसेहि यत्ति-पुराणत्वात् विगतरसैः, 'अंतेहि यत्ति अरसतया सर्वधान्यान्तवर्तिभिः वल्लचणकादिभिः, 'पंतेहित्ति तैरेव भुक्तावशेषत्वेन पर्युषितत्वेन वा प्रकर्षण अन्तर्वर्तित्वात् प्रान्तैः, ॥१०॥ तथैव ज्ञाताधर्मकथायां पञ्चमाध्ययने (१११ पत्रे) सेलकाचार्यैरपि शैथिल्यावस्थायाः प्रागपि तद्ब्रहणात् तथाहि-"तते णं तस्स सेलगस्स रायरिसिस्स तेहिं अंतेहि य पंतेहि य तुच्छेहि य" इत्यादि-व्याख्या-'अंतेहि यत्ति इत्यादि अन्तैः वल्लचणकादिभिः, प्रान्तः-तैरेव भुक्तावशेषः पर्युषितैः वा इत्यादि ॥११॥ PEGASASAUR Jain Education Intel For Private & Personal Use Only jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy