________________
सामाचा
रीशत
कम्।
॥३७॥
का इडरिकादिः, यतः ताः पर्युषितकलनीकृताः अम्लरसाः भवन्ति, आरनालस्थितायफलादिः वा इति, अनाऽपि पर्यु- पर्युषितपितशब्दस्य तथैव अर्थव्याख्यानात् ॥६॥ एवं ओपनियुक्तिसूत्रवृत्त्योः अपि ( ६७ पत्रे), तथाहि
द्विदलमंड"खित्तं तिहा करेत्ता, दोसीणे नीणिअंमि अ वयंति । अन्नो लद्धो बहुओ, थोवं दे मा य रूसेज्जा ॥१४५॥ अहव ण कग्रहणदोसीणं चिय, जायामो देहि दहि घयं खीरं। खीरे घयगुडपेज्जा, थोवं थोवं च सवत्थ ॥१४॥” व्याख्या-क्षेत्रं त्रिधा कृत्वा विचारः त्रिभिः भागैः विभज्य एको विभागः प्रत्युषसि एव हिण्ड्यते, अपरो मध्याहे हिण्ड्यते, अपरो (अन्त्यो) अपराहे, एवं ते भिक्षा अटन्ति, 'दोसीणे नीणियंमि उ वयंति' 'दोसीणे' पयुषिते आहारे निस्सारिते सति वदन्ति-'अण्णो लद्धो बहुओ' अन्य आहारो लब्धः प्रचुरः ततश्च 'थोवं दे'त्ति स्तोकं ददस्व-स्वल्पं प्रयच्छ, 'मा य रूसेज'त्ति मा वा रोपं ग्रहीष्यसि अनादरजनितम्, एतच्चाऽसौ परीक्षार्थ करोति, किं अयं लोको दानशीलो न वा? इति, अत्राऽपि 'दोसीण'पदव्याख्याने पर्युषिताहारग्रहणं अनुमतं ॥७॥ पुनरपि ओघनियुक्तिः तत्र वृत्तिपाठः पर्युषितद्विदला-ऽऽहारग्रहणसंसूचकः(१८७ पत्रे) तथाहि"अंततं भोक्खामि-त्ति बेसए भुंजए य तह चेव । एस ससारणिविट्ठो, ससारओ उढिओ साहू ॥ ५७१॥" व्याख्या-5 इदानीं ससारः कदाचिद् भोजनार्थ उपविशन् भवति कदाचिद् उपविष्टः कदाचिद् उत्थितः, एतत् प्रदर्शनाय आह'अंततं' अन्त्य-प्रत्यवरं वल्लचणकादि तदपि अन्त्यं पर्युषितं चणकादि अन्त्यं अपि अन्त्यं अन्त्यान्त्यं भक्षयिष्यामि इति, एवंविधेन परिणामेन उपविष्टो मण्डल्यां भुङ्क्ते यः तथैव एष साधुः शुभपरिणामत्वात् ससार उपविष्टः ससारश्च उत्थितः तस्य शुभपरिणामस्य अप्रतिपतितत्वात् , एवमेव भङ्गत्रितयं योजनीयं, तत्र प्रथमो भङ्गः ससारो निविट्ठो ससारो उडिओ
ForPavaTponal use only
Main Education Inte
R
jainelibrary.org