SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सामाचा रीशतकम् । ॥ ३६ ॥ Jain Education Intel सशब्दद्वितीयव्याख्याने, बहुदिवससम्भृतगोधूममण्डकं व्याख्यातं, ततः पर्युषितद्विदलपर्युषितगोधूममण्डकयोः द्वयोरपि ग्रहणं स्वयं अङ्गीकरणेन भगवता साधूनामपि अनुज्ञातम् । एवमाचाराङ्गचूणौं अपि, तथाहि - 'सुचिते णाम कुसणिं तं असूचितं भक्तं, सीतपिंडो-वासी ततकूरो पुराणकुम्मासो वि पज्जसिअकुम्मासो अदु वक्कसं पुलागं वा लद्धे पिंडे अलद्धए दविए, एकतो पुराणधण्णबकसं पुराणसतुगा च पुराणगोरसो वा पुराणगोधूममण्डको वा, पुलागं णाम अवयवो निप्फावादि, लद्धेवि पज्जत्ते, दविओ नाम न रागं गच्छति" इत्यादि, अत्राऽपि पर्युषितद्विदलगोधूमयोः ग्रहणं व्याख्यातं ॥ २ ॥ न च वाच्यं, श्रीमहावीरदेवस्य लोकातीतमार्गत्वात् भवतु नाम पर्युषितद्विदलादिग्रहणं, परं विधिवादेन साधुभिः अपि कुत्राऽपि तद्ब्रहणं व्यधायि ? उच्यते - श्री औपपातिकप्रथमोपाङ्गे ( ३९ पत्रे ) बाह्यतपोऽधिकारे श्रीमहावीरशिष्यसाधुभिः तद्ब्रहणं कृतं, तथाहि 'तेणं कालेणं इत्यादि, तावत्, अन्नगिलायए' ततश्च - "अरसाहारे विरसाहारे अंताहारे पंताहारे लुहाहारे सेतं रस परिच्चाए ' इत्यादि ॥" व्याख्या-‘अन्नगिलाय’त्ति अन्नं भोजनं विना ग्लायति, अन्नग्लायकः, स च अभिग्रहविशेषात् प्रातरेव दोषात् न "अरसाहारे "त्ति भुगिति इत्यादि, “अरसो" हिंग्वादिभिः असंस्कृतः आहारो यस्य स तथा, "विरसाहारे "त्ति विगतरसः पुराणधान्यौदनादिः "अंताहारे "त्ति, अन्ते भवं अन्त्यं जघन्यधान्यं वल्लादि “पंताहारे "त्ति, प्रकर्षेण अन्त्यं वल्लाद्येव भुक्तावशेषं पर्युषितं वा 'लूहाहारेत्ति रूक्षं- रूक्षस्वभावं', इत्यादि, अत्रापि पंताहारव्याख्याने पर्युषितवल्लादिग्रहणं साधूनामपि अनुज्ञात For Private Personal Use Only पर्युषितद्विदलमंड कग्रहण विचारः ७ ॥ ३६ ॥ ww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy