SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सामाचा रीशत कम् । ॥ ३५ ॥ शाकग्रहणम् ५ । इत्यादिकमाचरणैकादशकं प्रवर्त्तितं । पश्चात् कियता कालेन श्रीदेवेन्द्रसूरिः मालवकात् समेतो गूर्जरत्रायां, स्तम्भतीर्थे विजयचन्द्रसूरिः श्रुतः" इत्यादि । तथाचाऽयं परमार्थः, पूर्वलिखितश्रीस्थानाङ्गसूत्रवृत्तिनिशीथभाष्य चूर्णि - | श्रीबृहत्कल्पभाष्यजीतकल्प- श्री आचाराङ्गसूत्रमहानिशीथ तपागच्छीयप्रबन्धादिग्रन्थसम्मत्या खपरगच्छीयगीतार्थाम्नायपरम्परया च साधूनां साध्वीभिः समं निष्कारणे विहार निषेधो दृश्यते पुनः यत्सर्वज्ञभाषितं तत्सत्यं नाऽस्माकं कोऽपि मताभिनिवेशोऽस्ति ॥ ॥ इति साधूनां साध्वीभिः समं विहारनिषेधाधिकारः ॥ ६ ॥ ननु केषां चिच्छेपर्युषितं वल्लचणकमाषादि द्विदलं गोधूममण्डकादिकं च सा प्रमुखा न गृह्णन्ति, आत्मनां गच्छे तु तग्रहणप्रवृत्तिः दृश्यते सा किं सिद्धान्तादिमूला ? किं वा स्वगच्छसम्प्रदायगम्या ? उच्यते - सिद्धान्तादिमूला एव एषा, यतः श्रीमहावीरदेवेन स्वयं तग्रहणात्, यदुक्तं श्रीआचाराङ्गप्रथमश्रुतस्कन्धे नवमाध्ययने चतुर्थोदेश के श्रीमहावीर| देवस्य आहारग्रहणाधिकारे ( २८३ पत्रे ), तथाहि Jain Education International अदु जाव इत्थ हे ओअण १ मंथु २ कुम्मासेणं ३ एआणि तिण्णि पडिसेवे अड्ड मासे अ जावयं भयवं ॥ व्याख्या- श्रीशीलाङ्गाचार्यकृता वृत्तिः एषा, यथा- 'अथेति', आनन्तर्ये धर्माधारं देहं यापयति स्म रूक्षण-स्नेहरहितेन, केन ? 'ओदनमंथुकुल्माषेण' ओदनं च कोद्रवौदनादि १ मंथु च - बदरचूर्णादिकं २ कुल्माषाश्च माषविशेषा एव ३ उत्तरापथे १ अन्न निह्नवेन धर्मसागरेण स्वकृतायां प्रवचनपरीक्षायां ( ३८५ पत्रे ) साध्वीभिः समं साधूनां बिहारो स्वीकृतः । 70 For Private & Personal Use Only पर्युषितद्विदलमंड कग्रहण विचारः ७ ॥ ३५ ॥ w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy