SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ RECORRIERRESS शीलवतभङ्गे द्वयोरपि बोधिबीजनाशः स्यात् । यदुक्तम्-"चेइयदबविणासे, १ रिसिघाए पवयणस्स उड्डाहे। संजइ च उत्थभंगे, मूलग्गीबोहिलाभस्स ॥१॥” इत्यादि, न च सर्वेऽपि साम्प्रतीकाः साधवः श्रीस्थूलभद्रस्वामिसधर्माणः सन्ति, तत्समयेऽपि तत्समतां न केऽपि सिंहगुहावासितत्सतीर्थ्यसाधुप्रमुखा लेभिरे, ततः सम्प्रति तथाविधाः कथं भवेयुः?, ततस्तासां सङ्गतिः एव असङ्गता ओतोः इवाऽऽखूनाम् । यदुक्तं श्रीउत्तराध्ययनसूत्रे ३२ अध्ययने (६२५ पत्रे)| "जहा विरालावसहस्स मूले, न मूसगाणं वसही पसत्था। एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स खमो निवासो" ॥ १३ ॥ इत्यादि ॥७॥ तत आधुनिकसाधुभिः साध्वीभिः समं विशेषतो विहारो न कार्यः, जिनाज्ञाभङ्गात् । तत्प्रसङ्गेन महाननर्थकोटिप्रादुर्भावाच ॥ ननु-तपागच्छे साम्प्रतं किमिति साध्वीभिः समं साधवो विहारं कुर्वन्ति ? उच्यते-सिद्धान्तादिषु निष्कारणं प्रकट निषेधे अपि, तपागच्छीयश्रीविजयचन्द्रसूरिणा एकादशनवीनाऽऽचरणासु साध्वीभिः समं साधूनां विहारस्य स्थापि६ तत्वात् , यदुक्तं तपागच्छीयप्रबन्धे, तथाहि__"श्रीजगच्चन्द्रसूरिणा वीजापुरे सं० १२८५ 'तपा' इति नाम लब्धं द्वादशवर्षाचाम्लकरणेन, तच्छिष्यो श्रीदेवेन्द्रसरि १ श्रीविजयचन्द्रसूरी २ तत्र प्रथमो देवेन्द्रसूरिः तत्पट्टे स्थापितः, द्वितीयस्तु आचार्यत्वेन गच्छप्रवर्तकः तदनु॥ श्रीदेवेन्द्रसूरौ मालवकं गते, गूर्जरधरित्र्यां विजयचन्द्रसूरिणा सर्वगच्छावर्जनार्थ निर्विकृतिकप्रत्याख्याने निर्विकृतिकग्रहणम् १, साधुभिः समं साध्वीविहारस्थापनं २, तत्कालीनोष्णोदकग्रहणं ३, साधुसाध्वीनां वस्त्रपोट्टिकाप्रदानम् ४, हरितफल SECRENERALACESCREE Jain Education intera For Private & Personal Use Only Pljainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy