SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम्। ॥३३॥ "आरोहपरीणाहा, चिअमंसो इंदिआ य पडिपुण्णो । अह ओओ तेओ पुण, होइ अणोतप्पणा देहे ॥२॥" साधूनां व्याख्या-"आरोहो" नाम शरीरेण तुल्यो न अतिदीर्घता न अतिहस्वता, “परीणाहो"=न अतिस्थौल्यं न अतिदुर्बलता, साध्वीभिः |अथवा 'आरोहः" शरीरोच्छ्रयः, परीणाहो बाह्वोः विष्कम्भः, एतौ द्वौ अपि तुल्यौ-न हीनाधिकप्रमाणी, "चिअमंसो त्ति" समं विहाभावप्रधाननिर्देशस्य चितमांसत्वं नाम वपुषिपांशुलिका न विलोक्यते, तथा "इन्द्रियाणि" च प्रतिपूर्णानि, न चक्षुः-श्रोत्रा-18|| रनिषेधाद्यवयवविकलता इति भावः । अथ एतद् आरोहादिकं ओज उच्यते, तद् यस्य अस्ति इति ओजस्वी, तेजः पुनः देहे-शरीरे| धिकारः। अनपत्रपता-अलजनीयता, दीप्तियुक्तत्वेन अपरिभूतत्वं तद्विद्यते यस्य स तेजस्वी, इति गतं गणधरप्ररूपणाद्वारम् ॥ अथ संयतीगच्छस्य आनयनं इति द्वारं आह"पडिलेहि च खेत्तं, संजइवग्गस्स आणणा होइ । निकारणमि मग्गओ, कारणे समगं च पुरतो वा ॥३॥" व्याख्या-एवं च वसतिविचारभूम्यादिविधिना प्रत्युपेक्षितं च संयतिप्रायोग्यं क्षेत्रं, ततः संयतीवर्गस्य आनयनं तत्र |क्षेत्रे भवति, कथं इत्याह-निष्कारणे' निर्भये निराबाधे वा सति साधवः पुरतः स्थिताः, संयत्यस्तु 'मार्गतः' पृष्ठतः स्थिता गच्छन्ति, कारणे तु 'समकं वा' साधूनां पार्श्वतः 'पुरतो वा' साधूनां अग्रतः स्थिताः संयत्यो गच्छन्ति, "निप्पच्चवायसंबं-घि भाविए गणधरप्पबिइतइओ। नेइ भए पुण सत्थे-ण सिद्धिं कयकरणसहिओवा॥४॥ व्याख्या-निष्प्रत्यपाये संयतीनां ये सम्बन्धिनः स्वज्ञातीयाः भाविताश्च सम्यक्परिणतजिनवचनाः निर्विकाराः संयताः सातैः सह गणधर आत्मद्वितीय आत्मतृतीयो वा संयतीः विवक्षित क्षेत्र नयति, अथ स्तेनादिभयं वर्तते, ततः सार्थेन सार्ध ॥२२॥ Jain Education into FOR Pro 66 FOE Private & Personal use only (Allww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy