SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ जुज्जति कम्हा ? तासिं अविणओ भण्णति 'लोगविरुद्धं च तम्हा उभयं जयणाए कारेजा, का जयणा ? जत्थ एगो काइ|| असण्णं वोसिरति, तत्थ सवेपि चिट्ठति, ततो ( संजइओ ) वि चिट्ठते दटुं मग्गतो चेव चिट्ठति, ताओ वि पिट्ठओ सरीरचिंतं करेंति एवं दोसा न भवंति" इत्यादि। साध्वीनां क्षेत्रान्तरनेता गणधरश्च ईदृग् इष्यते"पिअधम्मे दढधम्मे, संविग्गेऽवजओअतेजस्सी । संगहवग्गह कुसलो, सुत्तत्थविऊ गणाहिवई॥१॥" व्याख्या-"पिअधम्मो०" प्रिय इष्टो धर्मः श्रुतचारित्ररूपो यस्य स प्रियधर्मः, यस्तु तस्मिन् एव धर्मे दृढो द्रव्यक्षेत्रा-1 द्यापदुदयेऽपि निश्चलः स दृढधर्मो राजदन्तादिवत् दृढशब्दस्य पूर्वनिपातः, संविग्नो द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतो मुगः सदैव त्रस्तमानसत्वात, भावतो यः संसारभयोद्विग्नः पूर्वरात्रापररात्रकाले संप्रेक्षते-'किं मया कृतं?, किं वा कर्तव्य शेष?, किंवा शक्यमपि तपःकर्मादिकं किं अहं न करोमि ?' इत्यादि, "वज्जित्ति" अकारप्रश्लेषाद् अवयं-पापं, सूचनात् दिसूत्रं इति कृत्वा तद्भीरुः अवद्यभीरुः, ओजः तेजश्च उभयमपि वक्ष्यमाणलक्षणं तद् विद्यते यस्य स ओजस्वी तेजस्वी चेति, 'संग्रहो' द्रव्यतो वस्त्रादिभिः भावतः सूत्रार्थाभ्यां, 'उपग्रहो' द्रव्यत औषधादिभिः, भावतो ज्ञानादिभिः, एतयोः संयति| विषययोः संग्रहोपग्रहयोः कुशलः, तथा 'सूत्रार्थविद्' गीतार्थः, एष एवंविधो गणधराधिपतिः आर्यिकाणां गणधरः स्थापनीयः। अथ ओजस्वी इति व्याचष्टे Jain Education For Private & Personal Use Only P lwjainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy