SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ रीशत साधूनां साध्वीभिः समं विहा| रनिषेधाधिकारः। सामाचा- म्भासे निग्गमपहे वा, ग्रामनगरादिषु तेषु पूर्वसूत्रोक्तेषु क्षेत्रेषु कुत्र वस्तव्यं इति चिन्तायां अनेन सूत्रेण प्रतिपाद्यते. यत्र "अभ्यासे" प्रतिश्रयासन्ने “निर्गमपथे वा"निर्गमनद्वारे श्रमण्यो न वसति भवन्ति तत्र वस्तव्यं इति ।+ ++ "जहा कम्। तस्स रायपुत्तस्स वेजेहिं अंबगा अपत्थित्ति काउं पडिसिद्धा, तहा भगवयाऽवि साहूणं अवंभपडिसेवा इह परत्थ य ४ अपस्थिति काउं पडिसिद्धा, तप्परिहरणे वा ओअ इत्थीपसुपंडगसंसत्ताए वसहीए संजयखेत्ते अ ण ठायवं ॥” एता॥३२॥ वता साधुभिः साध्वीभिः समं न विहर्त्तव्यम्, यत्र च साधवः साध्वीः प्रतिक्षेत्रान्तरं नयन्ति, तत्रापि अमी एव नयन्ति, नाऽन्ये । यदुक्तं, पञ्चानां आचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकानां एकतरः संयतीः नयति, ताश्च स्त्रीसार्थेन समं संविग्नेन परिणतवयसा नेतव्या । इति बृहत्कल्पभाष्ये चतुर्थोद्देशके ॥३॥ गणधरस्य एव साध्वीनां क्षेत्रान्तरनयने अधिकारः, तत्प्रकारश्च निशीथभाष्यचूर्णी अष्टमोद्देशके जीतकल्पेच प्रोक्तः-"जया खेत्ताओ खेत्तं संजतीओ संचारिजति तदा निभए निराबाहे साहू पुरओ ठिआ, ताओ मग्गओ पहिआ आगच्छंति, भयाइ कारणे पुण साधूनां पुरओ मग्गओ संजतीतो संचारिजति, तया निब्भए निराबाहे साहू पुरओ ठिआताओय मग्गओ पट्टिआ आगच्छंति, भयाइकारणे पुण साधूणं पुरओ मग्गओ पक्खापक्खियं वा समंतओ वा ठिआगच्छंति, "णिपञ्च गाहा"संजतीणं संबंधिणोजे संजया तेहिं सहिओगणधरो अप्पवितिओ अप्पतितिओ वा निपच्चवाए णेति सपञ्चवाए सत्थेण समं णेति, जो दावा संजओ सहस्सजोधाती सत्थे वा कयकरणो तेण सहिओणेति, "उभयट्ठा० गाहा" एगे आयरिआ भणंति पुरओ वि ठिआ संयतीतो गच्छंति, किं कारणम् । आह, काइअसण्णाणिवेसंजयं मा वइणीए लहिति सोववइणिं तम्हा पुरओ गच्छंतु तं ण ॥३२॥ 64 JainEducation intel For Private & Personal use only T ww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy