SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte माइभ गिणिमादीहिं अगमित्थीहिं सद्धिं एगागिअस्स धम्मकहावि काउं ण वट्टइ, किं पुण अण्णाहिं तरुणित्थीहिं सद्धिं " अण्णावि अप्पसत्थासु थीसु कहा किमु अणारिय असम्भ चंकमणपाणभोअणे उच्चारेसु तु सविसेसो ॥ ५ ॥” "भयणपयाण चउण्हं, अण्णयजुत्ते अ संजए संते। जे भिक्खू विहरेज्जा, अहवा करेज्ज सज्झायं ॥ ६॥” भयणपया चउभंगो | पुव्वत्तो । असणादि वा आहारे उच्चारे उच्चारिं च आचरिजाहि निङ्कुरमसा ( हु ) जहुत्तं । अन्नयरं कहं जो कहेइ, ॥७॥ सो आणा अणवत्थं, मिछत्तविराहणं तहा दुविहं, पावति जम्हा तेणं एए पया विवज्जेज्जा ॥ ८ ॥ दिट्ठे संका भोगादि जम्हा एए दोसा तम्हा न कप्पंति विहाराइ काउं, कारणे पुण करेज्जावि ॥ ९ ॥ बितियपदमणप्पज्झे, गेलण्णुवसग्गरोहगिद्धाणे । संभमभयवासासु य, खंति खमादीण निक्खमणे ॥ १ ॥ दारगाहा - अण्णच्च अण्णप्पज्झो सो सवाणि विहारादीणि करेज्जा, इआणि गेलण्णे उद्देसंमि चउत्थे गेलण्णे जो विही समक्खाओ सो चेव य बितिअपए गिलणे अट्ठसमुद्देसे ॥ १० ॥ कंठा । इयाणिं उवसोगेत्ति तत्थिमं उदाहरणं - कुलवंसंमि पहीणे, ससगभसगेहिं होइ आहरणं । सुकुमालि अपचज्जा, सपच्चवाया य फासेणं ॥ ११ ॥ इत्यादि निशीथभाष्यचूण्य अष्टमोद्देशके - किंच यत्र संयत्यो भवन्ति तत्र क्षेत्रे अपि अनवस्थानं साधूनां आस्तां विहारादि ॥ २ ॥ तथा चोक्तं बृहत्कल्पसूत्रभाष्यवृत्तिषु द्वितीयखण्डे - " से गामंसि वा जाव राय, हाणींसि वा एगगवडाए एगदुवाराए एगनिक्खमणपवेसाए नो कप्पइ निग्गंथाण य निग्गंथीण य एगत्तउ वत्थए " ॥ अथाऽस्य सूत्रस्य कः सम्बन्धः ? इत्याह- गामनगराइएसु तेसु अ खेत्तेसु कत्थ वसिअवं ? जत्थ न वसंति समणीम 63 For Private & Personal Use Only www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy