SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम् । ॥३१॥ OCCIAISSSSSSSS रिअं निट्ठरं असमणपाउग्गं कहं कहेइ कहतं वा साहिजति तं सेवमाणे आवजइ चाउम्मासियं परिहारट्ठाणं अणुग्धाइयं”| 5 साधूनां द इत्यादि इति श्रीनिशीथेऽष्टमोद्देशके ॥ उक्तः सप्तमः, इदानीं अष्टमः "तस्स इमो संबंधो कहितो" है साध्वीभिः "कहिया खलु आगारा, ते उ कहिं ? कतिविहा? य विनेया। अगंतागारादीसुं, सविगारविहारमादीया ॥१॥" सत्तममस्स समं विहा. रनिषेधाअंतसुत्ते(इ)त्थी पुरिसागारा कहिता, ते कहिं हवेज ? अगंतागारादिसु, ते आगंतागारादी इहं समति कतिविहा गामे अगारा निण्णेया? इह अपुबरूवियाणि |धिकारः। __ व्याख्या-एगो साहू एगाए इत्थिआए सद्धिं समाणं गामाओ गामंतरं विहारो अहवा गयागयं चंकमणं सज्झायं करेइ, असणादिअं वा आहारेति उच्चारं पासवणं वा परिठवेइ, एगो एगत्थिआए सद्धिं विहारभूमि गच्छति, अणारिआ कामकहा। निरन्तरं वा अप्पियं कहं कहेति, काम निद्वरकहाओ एता चेव असमणपाउग्गा, अथवा देसभत्तकहादी जा संजमोवका-18 रिका ण भवति, सा सवा असमणपाउग्गा ॥ __“आगंतगारे आरामागारे कुलावसत्थे। पुरिसिथिएगणेगे चउक्कभयणा, दयक्खेऽवि ॥२॥" एगो एगिथिए सद्धिं, एगो अणेगित्थीए सद्धिं, अणेगा एगिथिए सद्धिं, अणेगा अणेगिथिए सद्धिं, जा कामकहा सा उ होइ अणारिया तत्थ लोइया ॥३१॥ णरवाहणदधिकथा लोगुत्तरिया तरंगवती मलयवती मगधसेणादी, चउत्तरिया निट्टरभल्लौकहणं भागवयदोसखामणया॥३॥ "अवि मायरं पि सद्धिं, कहावि एगाणियस्स पडिसिद्धा। किं पुण? अगारिगादी, तरुणित्थीणं सहगयस्स ॥४॥" 62 PROGRECESSARKARISEX . Jain Education in For Private Personal use only 1X i brary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy