SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सामाचा- दचिन्मते न पठंति च” इति श्रीभावदेवसूरिकृतयतिदिनचर्यायां (८३ पत्रे ) । अथ पञ्चवस्तुकसूत्रे साधुप्रतिक्रमणा-10 साधूनां रीशत- धिकारे (७७ पत्रे) आयरिय उवज्झाए' इत्यादि गाथात्रिकं भणितमस्ति, तत्रापि तद्गच्छीयसामाचारी एव प्रमाणम् ॥ साध्वीभिः कम् । अथवा 'तत्त्वं पुनः केवलिनो विदन्ति' यथाऽस्ति तथा प्रमाणं, नाऽस्माकं कोऽपि अभिनिवेशः, अस्मद्गच्छसामाचारी समं विहाचेयम् , यत्साधवः, 'आयरिय उवज्झाए'त्ति गाथात्रिकं न पठन्तीति ॥ रनिषेधा॥ इति आयरिय उवज्झाए श्रावकपठनाधिकारः॥५॥ धिकारः। ननु-केषांचिद्गच्छे साम्प्रतं साधूनां साध्वीभिः समं विहारो दृश्यते,आत्मगच्छे तु तन्निषेधः, तत् कथम् ? अत्रोच्यते, सूत्रवृत्त्यादौ साधूनां स्त्रीभिः सह विहारः १ स्वाध्यायः २ अवस्थानादेः ३ निषेधात्, यदुक्कं स्थानाङ्गसूत्रे षष्ठस्थानके । प्रथमोद्देशके (३५२ पत्रे), तथाहि____ "छहिं ठाणेहिं निग्गंथे निग्गंधीं गिण्हमाणे वा अवलंमाणे वा नाइक्कमति, तं जहा-खित्तचित्तं १ दित्तचित्तं २ जक्खा| इ8 ३ उम्मायपत्तं ४ उवसग्गपत्तं ५ साहिकरणं ६॥ छहिं ठाणेहिं निग्गंथा निग्गंथीओ अ साहम्मिश्र कालगयं समायर-1 माणा नाइक्कमंति, तंजहा-अंतोहिंतो वा बाहिं णीणेमाणा वा १ बाहिं हिंतो वा निवाहिं णीणेमाणा २ उवेहमाणा वा ३ उवासमाणा वा ४ अणुन्नवेमाणा वा ५ तुसिणीते वा संपवयमाणा ६॥ तट्टीका-अनन्तरं गणधरगुणा उक्ताः, गणधरकृत-18 ॥३०॥ मर्यादया च वर्तमानो निर्ग्रन्थो न आज्ञा अतिक्रामति इति एतत् सूत्रद्वयेनाऽऽह-तत्र प्रथमं पञ्चमस्थानके व्याख्यातमेव, तथापि किंचिदुच्यते गृह्णन्-ग्रीवादी अवलम्बयन, हस्तवस्त्राञ्चलादौ गृहीत्वा न अतिक्रामति आज्ञामिति गम्यते । क्षिप्त LOGO POSTO GARSKOG Jain Education Inte For Private & Personal use only Kilww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy