SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ रीशत सामाचा- हैशास्त्रेभ्यः समुद्धृत्य दृब्धं जिनवल्लभगणिलिखितम्। इति सार्द्धशतकवृत्त्यां (९९ पत्रे) एकसप्तत्यधिकैकादशशतवर्ष ११७१ । नवाङ्गीवकृतायां श्रीचित्रावालगच्छीय-श्रीधनेश्वरसूरयः प्राहुः॥२१॥ त्तिकर्तृकम्। ननु-तपागच्छीयसूरिभिः अपि श्रीअभयदेवसूरीणां पूर्वोक्ता गुरुशिष्यपरम्परा क्वापि प्रोक्ताऽस्ति ? उच्यते-श्रीकल्पा-18श्रीअभय दन्तर्वाच्ये तपागच्छीयश्रीहेमहंससूरिभिः भिन्नभिन्नगच्छप्रभावकाधिकारे तथैव प्रतिपादिताऽस्ति, तथाहि-'श्रीउपकेशवंशे देवसूरेः ॥२५॥ श्रीरत्नप्रभसूरि हुया, जियै कोरंटै नगरइं अनई ओसिंए समकालै एकसमै एकलग्नै प्रतिष्ठा कीधी १। चित्रावालगच्छीय-II खरतरग श्रीवादिदेवसूरि हुआ । जीए हेमराज अनातणे, आस्थानिं गुणचन्द्र दिगम्बर जीतौ २। नवाङ्गीवृत्तिकारक श्रीअभय-18 च्छेशत्वाहादेवसूरि जिणे थंभणै सेढी नदी. उपकठि श्रीपार्श्वनाथतणी स्तुति करी, धरणेन्द्रसाहाय्यै श्रीपार्श्वबिम्बप्रत्यक्ष कीधो,हाधिकारः। शरीरतणौ कोढरोग उपसमाब्यौ, तच्छिष्य श्रीजिनवल्लभसूरि हुआ, चारित्रनिर्मल अनेक ग्रन्थ तणौ निर्माण कीधौ । ४|| इणे अनुक्रमई श्रीखरतरपक्षई सूरिवर अनेक हुआ सातिशय' इत्यादि ॥२२॥ पुनः तपागच्छनायक-श्रीसोमसुन्दरशिष्यमहोपाध्याय-श्रीचारित्रगणिविनेय पं० श्रीसोमधर्मगणिविरचितायां (सं० १५०३ वर्षे) श्रीउपदेशसप्ततिकायां निष्पन्नायां द्वितीयाधिकारे सप्तमोपदेशे (पत्रं ४३ ), तथाहि |॥ २५॥ | "जयत्यसौ स्तम्भनपार्श्वनाथः, प्रभावपूरैः परितः सनाथः । स्फुटीचकाराभयदेवसूरि-या भूमिमध्यस्थितमूर्त्तिमिद्धम् ८॥१॥ पुरा श्रीपत्तने राज्यं, कुर्वाणे भीमभूपतौ। अभूवन भूतले ख्याताः, श्रीजिनेश्वरसूरयः॥२॥ सूरयोऽभयदेवा-| ख्या-स्तेषां पट्टे दिदीपिरे । येभ्यः प्रतिष्ठामापन्नो, गच्छः खरतराभिधः॥३॥” इत्यादि॥२३॥ 1. So CARREARSHANGANAGAR _Jain Education intedIII For Prve & Personal use only w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy