________________
पुनः उपदेशतरङ्गिण्यां श्रीमुनिसुन्दरसूरयोऽपि प्रोचुः । तथाहि-"व्याख्याताभयदेवसूरिरमलप्रज्ञो नवाजयाः पुन-भदाव्यानां जिनदत्तसूरिरददादीक्षां सहस्रस्य तु । प्रौढः श्रीजिनवल्लभो गुरुरभूद् ज्ञानादिलक्ष्म्या पुन-ग्रन्थान् श्रीतिलकश्चकार
विविधाँश्चन्द्रप्रभाचार्यवत् ॥१॥" इति ॥ २४ ॥ ___ एवं श्रीअणहिल्लपत्तने सं० १६१७ मिते युगप्रधानश्रीजिनचन्द्रसूरिभिः समं श्रीअभयदेवसूरि आश्रित्य तपागच्छीसायधर्मसागरेण विवादे प्रारब्धेऽनेकग्रन्थदर्शनपूर्व चतुरशीतिगच्छाचायः एकीभूय धर्मपक्षं कक्षीकृत्य-अङ्गीकृत्य च सर्व
गच्छीयसकसमक्षं साक्ष्यं प्रदत्तं स्वहस्ताक्षरैः मतानि लिखितानि । यदुत श्रीस्तम्भनकपार्श्वनाथमूर्तिप्रकटको नवाङ्गीत्तिकारकः श्रीअभयदेवसुरिः श्रीखरतरगच्छे एव नाऽन्यत्र गच्छे बभूव इति । इयं वार्ता आबालगोपालं प्रसिद्धा अस्ति, पुनस्तदर्थिना इदं मतपत्रं द्रष्टव्यम्
अत्र मतपत्रमिदम्__ "सं० १६१७ मिते कार्तिक सुदि ७ दिने शुक्रवारे श्रीपाटणनगरे श्रीखरतरगच्छनायकवादिकन्दकुद्दालभट्टारक-श्री| जिनचन्द्रसूरि चौमासी कीधी। तिवारइ ऋषीमती धर्मसागरै कुडी चरचा मांडी, ज उ अभयदेवसूरि नवाङ्गीवृत्तिको श्रीथंभणापार्श्वनाथप्रकटकर्ता, ते खरतरगच्छे न हुआ। एहवी वात सांभली तिवारै श्रीजिनचन्द्रसूरि समस्तदर्शन एकठा कीधा, पछै समस्त दर्शन नइ पूछयो, जे श्रीअभयदेवसरि नवाङ्गीवृत्तिका थंभणपार्श्वनाथप्रकटको किसै गच्छइ हूआ ? तिवारें समस्त दर्शन मिली अनै घणा ग्रन्थ जोया । पछै इम कह्यो-जे श्रीअभयदेवसूरि खरतरगच्छे
51
Jain Education Inte
For Private & Personal use only
w.jainelibrary.org