SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आमदत्तस्स ॥ ८ ॥ सिरिदेवभद्दसूरिहिं, विरइ पासनाहचरिअमिमं । लिहियं पढमिल्लुय पोत्थयंमि गणिअमलचंदेणं" 18॥९॥ इत्यादि ॥१०॥ ___ एवं श्रीअर्बुदाचले श्रीवस्तुपालवसतौ देवकुलिकाप्रशस्तौ अपि लिखितमस्ति ॥ । स्वस्ति श्रीनृपविक्रमसं० १२९३ मिति वैशाखशुक्ल १५ दिने शनी, अद्येह श्रीअर्बुदाचलमहातीर्थे अणहिल्लपुरवास्तव्यप्राग्वाइज्ञातीय-श्रीचन्द्र० इत्यादिबहुनामानि सन्ति, ततः श्रीशान्तिनाथविम्ब कारितं, प्रतिष्ठितं च नवाजीवृत्तिकारकश्रीअभयदेवसूरिसन्तानीयैः श्रीधर्मघोषसूरिभिः इत्यादि। अत्र मधुकरश्रीखरतरगच्छीय-श्रीधर्मघोषसरयो ज्ञेयाः॥११॥ | एवमेव श्रीद्वीपासन्न-श्रीउनानगरे भूमिगृहान्ततिप्रतिमाप्रशस्तौ अपि लिखितमस्ति, यथा "नवाङ्गीवृत्तिकारकश्रीअभयदेवसूरिसन्तानीयैः श्रीधर्मघोषसूरिभिः प्रतिष्ठितं" ॥१२॥ | एवं श्रीवीजापुरनगरे खरतरश्रावकहम्मीरपुरनरेश्वरमन्त्रिविजयपालपुत्रमन्त्रिदेवाकारितदेवगृहपट्टिकायां बहूनि प्रशस्तिकाव्यानि लिखितानि सन्ति, तत्र श्रीवर्धमानसूरित आरभ्य लघुजिनेश्वरसूरिं यावत् एकैकेन काव्येन श्रीवर्धमानसूरि १ श्रीदुर्लभराजपर्षत् खरतरविरुदप्रापक-श्रीजिनेश्वरसूरि २ श्रीजिनचन्द्रसूरि ३ नवाङ्गीवृत्तिकारक-श्रीअभयदेवसूरि ४ |श्रीजिनवल्लभसूरि ५ श्रीजिनदत्तसूरि ६ प्रमुखा वर्णिताः सन्ति, सा पट्टिका श्यामवर्णा सांप्रतं वीजापुरे संयतशालामध्ये भित्तौ स्थापिताऽस्ति स्वयं मया दृष्टा च, पुनः कौतुकिना तत्र गत्वा द्रष्टव्या॥१३॥ १ श्रीमहुद्धिसागरसूरिकृतविजापुरबृहद्वृत्तान्तमन्थस्य प्रस्तावनायां '५ पत्रे, ९२' श्लोकात् ११५ श्लोकपर्यन्तम् । 47 Jain Education Inter For Private & Personal use only Nw.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy