________________
सामाचा-18स्तोममपाकरोद्राक् ॥३॥ तस्माद्बभूवाऽभयदेवसूरि-र्यः स्तम्भने पार्श्वजिनेन्द्रमूर्तिम् । प्रकाश्य शस्याश्च नवाङ्गवृत्तीः नवाङ्गीवरीशत- कृत्वा कृतार्थ स्वजनुस्ततान ॥ ४॥ तदनु जिनवल्लभाख्यः, प्रख्यातः समयकनककषपट्टः । यत्प्रतिबोधनपटहो,-ऽधुनाऽपित्तिकर्तृकम्। दध्वन्यते जगति" ॥५॥ इत्यादित्रयस्त्रिंशत्पद्यानि सन्ति ॥९॥
श्रीअभयBI एवं पुनः श्रीदशगणधरसंबन्धगर्भित-श्रीपार्श्वनाथचरित्रे १२१६७ श्लोकमिते वसुरसरुद्र ११६८ वर्षे श्रीदेवभद्राचार्यैः देवसूरेः ॥२३॥ अपि प्रशस्तौ प्रोक्तं । तथाहि
खरतरग___ "तित्थंमि वह(त)ते तस्स, भगवओ तियसवंदणिज्जमि । चंदकुलंमि पसिद्धो, विउलाए वइरसाहाए ॥१॥ सिरिवद्ध
च्छेशत्वामाणसूरी-अहेसि तवनाणचरणरयणनिही । जस्सवि सुमरंतो, लोगो रोमं च मुबहइ ॥२॥ तस्साऽसि दोन्नि सीसा,
धिकारः। जयविक्खाया दिवायरससिद्ध । आयरिअजिणेसरबुद्धिसागरायरिअनामाणो ॥३॥ तेसिं च पुणो जाया, सीसा दो| महियलंमि सुपसिद्धा। जिणचंदसूरिनामो, बीओऽभयदेवसूरित्ति ॥४॥ सिद्धतवित्तिविरयण-पगरणउवयरियभवलोयाण । को ताण गुणलवं पिह, होज समत्थो पवित्थरि ॥५॥ तेसिविणेअस्स पसन्नचंदसूरिस्स सवगुणनिहिणो|| पयपउमसेवगेहि, सुमइउवज्झायसिस्सेहिं ॥६॥ संवेगरंगसाला-राहणसत्थं जगंमि वित्थरिअं । रइशं च वीरचरिअं, जेहिं कहारयणकोसो(सा)य ॥७॥ सोवन्निंडियमंडिअ-मुणिसुबयवीरभवणरमणीए। भरुअच्छे तेहिं ठिए, सुमंदिरे |
२३॥
डॉ. पिटर्सन रिपोर्ट नं. ३ पत्रं ६४ ।
46
Jain Education into
For Private & Personal Use Only
Gllwjainelibrary.org