________________
सामाचारीशत-1 कम् ।
REAM
त्तिकत्त
॥२२॥
इत्थमेव श्रीरुद्रपल्लीयखरतरगच्छमण्डनश्रीतिलकोपाध्यायविरचितगौतमपृच्छाप्रकरणप्रशस्तौ गुरुपरम्परा दर्शिताऽस्ति । दानवाङ्गीतथाहि-'श्रीवर्धमान इति चन्द्रकुलाम्बरार्क-स्तस्माजिनेश्वरमुनीश्वर एव जज्ञे । रङ्गन्नवाङ्गविवृतिप्रथनप्रसिद्ध-माहात्म्यभूरभयदेवगुरुस्ततश्च ॥१॥ सूरिर्वभूव जिनवल्लभनामधेय-स्तत्पादपद्ममधुकृज्जिनशेखराख्यः । पद्मेन्दुरिन्दुनिभकीर्ति
श्रीअभयभरो बभूव, सूरिस्ततो यतिपतिर्विजयेन्दुनामा ॥२॥ तस्माद्बभूवाऽभयदेवसूरि-विध्वस्तविस्तारिकुवादिगर्वः । श्रीदेवभ
देवसूरेः द्रोऽथ कृतोरुभद्र-स्ततः प्रभानन्दमुनीश्वरश्च ॥३॥ श्रीचन्द्रसूरिः सुगुरुस्तदीये, पट्टावतंसप्रतिमोऽधुनाऽस्ति । अस्य है
खरतरगद्वितीयस्तु धियाऽद्वितीयो, जज्ञे मुनीन्द्रो विमलेन्दुनामा ॥४॥ आचार्यधुर्यत्वमवापिताः श्री-श्रीचन्द्रसूरिप्रवरैस्त्रयोऽमी।।
च्छेशत्वाश्रीचारुचन्द्रो जिनभद्रसूरि-गुणाम्बुधिः श्रीगुणशेखरश्च ॥ ५॥ एतैरेव वितीर्णो-पाध्यायपदो मुनीश्वरोत्तंसैः। श्रीदेव
धिकार भद्रयतिपति-शिष्यः श्री-श्रीतिलकनामा ॥६॥ गौतमपृच्छाप्रकरण-विवरणमिदमल्पबुद्धिविभवोऽपि । भव्यजनोपकृतिकृते, कृतवानभ्यर्थितः कृतिभिः ॥७॥ छन्दोलङ्कृतिलक्षण-दोषैर्दुष्टमस्ति किमपीह । तदखिलमपि मदनुग्रह-बुद्ध्या शोध्यं विमलधीभिः॥ गगनतले परिखेलति० ॥९॥ कल्याणाचलभूविका०॥१०॥ इत्यादिद्वादशपद्यानि, अत्राऽपि गुरुपरम्परा इयं-चन्द्रे कुले वर्धमानमूरिः बभूव, तत्पट्टे श्रीजिनेश्वरसूरिः, तस्य शिष्यो नवाङ्गीवृत्तिकारकः श्रीअभयदेवसूरिः तत्पट्टे श्रीजिनवल्लभसूरिः इत्यादि ॥७॥
MARRRRRRECARE
॥२२॥
संस्कृत ऍण्ड प्राकृत मॅन्युस्किट्स इन लायब्रेरी ऑफ दि बॉम्बे च ऑफ दि रॉयल एसिआटीक सोसायटी (४१०-११ पत्रयोः)
पप
For Private & Personal use only
Jain Education inte
ANI.jainelibrary.org