________________
Jain Education Int
स्तवनेध्वमीषु विनिर्ममे दुर्गपदप्रकाशम् ॥ ५ ॥ ' एवं सपादशतयुत - विंशतिशतपरिमितप्रबन्धोऽयम् । लिखितः प्रथमादर्शे, गणिना हर्षेन्दुना शमिना' ॥ ६ ॥ अत्राऽपि शिष्यपरम्परा एवं चन्द्रकुले नवाङ्गीवृत्तिकारकाः श्रीअभयदेवसूरयोऽभूवन् तेषां शिष्यः श्रीजिनवल्लभसूरिः, तदन्वयेऽभयदेवसूरिः, तत्पट्टे श्रीदेवभद्रसूरिः, तत्पट्टे प्रभानन्दसूरिः, इत्यादि इति ॥ ५ ॥ तथा श्री जिनपति सूरिविनिर्मित पञ्चलिङ्गी विवरणप्रशस्तौ ( पत्रे १८६ ) अपि च इत्थमेव गुरुशिष्यपरम्परा अस्ति, तथाहि - 'न रजनिकृतसाफल्यं, सदा न नक्षत्रबुधपरिगृहीतम् । अस्ति कुलं चान्द्रमहो, न तमो हत्या येन प्रथितम् ॥ १ ॥ तत्र न वियति प्रसितो, बुधो नवीनो न सूर्यसहचरितः । अनिशापतितनयः श्री-जिनेश्वरः सूरिरजनिष्ट ॥ २ ॥ यस्मिन् गोष्ठयां कलयति कलां हेलया जल्पकेलीं, कण्डूलानामपि निरवधिस्वेदधाराप्रवाहम् । शङ्के सारस्वतरसरयं क्षोभतापानुषङ्गादङ्गान्यन्तः प्लवनशुभगं वादिनामुद्वमन्ति ॥ ३ ॥ संप्राप्तेऽनुविधेयतापदमिति चौलुक्यमाणिक्यतां, श्रीमदुर्लभराजि जल्प| कथया वल्गद्विकल्पस्पृशा । प्रत्याख्यायत दैवदैवकुलिकान् दर्पान्नमत्कन्धरान् संविग्नव्रतिनां विहारपदवीं श्रुत्या समाधत्त यः ॥ ४ ॥ शिष्यौ बभूवतुरमुष्य मनुष्य मौलेर्द्दिकूलमुद्वहयशः प्रवहप्रबन्धौ । आद्यस्तयोः प्रतिकलं स्वनिवेशसिद्ध्यै, | विद्याप्रसादवदनो जिनचन्द्रसूरिः ॥ ५ ॥ नर्तयितुं संवेगं, पुनर्नृणां लुप्तनृत्यमिव कलिना । संवेगरङ्गशाला, येन विशाला | व्यरचि रुचिरा ॥ ६ ॥ द्वितीयः प्रज्ञातोऽभवदभयदेवो मुनिपति - विविक्तादेयायास्त्वरितमपनीयान्तरपटीम् । अकार्षीद् यो गुह्यस्वरसरससंवेदनकृते, नवाज्यास्तन्वयास्तनुविवरणं कामुक इव ॥ ७ ॥ इत्यादि ॥ ६ ॥
43
For Private & Personal Use Only
www.jainelibrary.org