________________
सामाचा-18 श्रीराजहंसाविव भविकजनव्यूहबोधैकदक्षौ ॥ ७ ॥ आकाश्मीरमरीणचारुधिषणान् वादीन्द्रवृन्दारकान् , माद्यद् वादविधौ | नवाङ्गीरीशतविजित्य जगति प्राप्तप्रतिष्ठोदयाः॥ सूरीन्द्रा गुणशेखराः स्मयहराः शृंगारचन्द्रक्षमाधीशा-भ्यर्च्यपदाम्बुजाः समभवंस्तत्पट्ट
त्तिकशृंगारिणः ॥८॥ श्रीसंघतिलकाचार्या-स्तत्पदाम्भोजरेणवः॥ सम्यक्त्वसप्ततेवृत्ति, विदधुस्तत्त्वकौमुदीम् ॥९॥ अस्स
श्रीअभयच्छिष्यवरस्य सोमतिलकाचार्यानुजस्याधुना, श्रीदेवेन्द्रमुनीश्वरस्य वचसा सम्यक्त्वसत्सप्ततेः॥श्रीमद्विक्रमवत्सरे द्विनयना- देवसूरेः ॥२१॥
म्भोधिक्षपाकृत(१४२२)प्रमे,श्रीसारस्वतपत्तने विरचिता दीपोत्सवे वृत्तिका॥१०॥सासोमकलशवाचक-वरानुजैरत्र विहित- | खरतरगसा-हाय्यैः॥ प्रथमाऽऽदर्श लिखितो-पाध्यायैः श्रीयशःकलशैः॥११॥ मेधामान्धात्प्रमादाच्च, यदवद्यमिहाजनि ॥ तत्प्रसद्य
च्छेशत्वामहाविद्याः, शोधयन्तु विशारदाः॥१२॥ द्वादशात्मेव सद्वारै-र्द्वादशात्मेव बोधकृत् ॥ इयं सम्यक्त्वतत्त्वानां, कौमुदी
धिकारः। द्योततां भुवि ॥ १३ ॥ इत्यादि ॥४॥ | पुनः श्रीरुद्रपल्लीयखरतरकृतप्रबन्धे एषा एव परम्परा । तथाहि-चान्द्रे कुलेऽस्मिन्नमलश्चरित्रैः, प्रभुर्बभूवाऽभयदेवसूरिः । नवाझवृत्तिच्छलतो यदीय-मद्यापि जागर्ति यशःशरीरम् ॥१॥ तस्मान्मुनीन्दुर्जिनवल्लभो यस्तथा प्रमामाप 3 निजैगुणौघैः। विपश्चितां संयमिनां च वर्ये धुरीणता तस्य यथाऽधुनाऽपि ॥२॥ तेषामन्वयमण्डनं समभवत् संजीवन दुःखमा-मूर्छालस्य (१) मुनिव्रतस्य भवनं निःसीमपुण्यश्रियः। श्रीमन्तोऽभयदेवसूरिगुरवस्ते यद्वियुक्तैर्गुणैः, दृष्टं तादृश-माह- ॥२१॥ शान्तरमहो दिक्चक्रमाक्रम्यते ॥३॥ यतिपतिरथ देवभद्रनामा, समजनि तस्य पदावतंसदेश्यः। दधुरधरितभावरोगयोगा-जगति रसायनता यदीयवाचः॥४॥ तदीयपट्टे प्रतिभासमुद्रः, श्रीमान् प्रभानन्दमुनीश्वरोऽभूत् । स वीतराग
Forp.42-sonal use Only
ASSASSSSSS
N
w
.jainelibrary.org
Jain Education