________________
सामाचा-15वरेण गणिय-स्स सबसंखा इमस्स गंथस्स । एक्कारस उ सहस्सा, सलोगसंखाइ नायबा ॥ १२॥ अत्राऽपि गुरुशिष्य-
1 बी . रीशत- 14 पारम्पर्य इदं-चान्द्रे कुले श्रीवर्धमानसूरिः बभूव, तस्य शिष्यौ श्रीजिनेश्वरसूरि-श्रीबुद्धिसागरौ, तयोः विनेयः स्थानाङ्गादि
त्तिकर्तृकम् । नवाङ्गीवृत्तिकारकः श्रीअभयदेवसूरिः, तस्य शिष्यैः श्रीवर्धमानाचार्यैः इदं श्रीआदिनाथचरित्रं रचितमिति ॥२॥
श्रीअभयतथा तथैव गुरुशिष्यपारम्पर्य, श्रीछत्रापल्लीयश्रीविबुधप्रभसूरिशिष्य-श्रीपद्मप्रभसूरिभिरपि चतुर्नवत्यधिकद्वादशशत- | देवसूरे द्र वर्ष १२९४ विनिर्मिते श्रीमुनिसुव्रतस्वामिचरित्रे भवत्रयनिवद्धे पर्वत्रितयप्रमाणे पञ्चदशप्रस्तावे स्पष्टीकृतं; तथाहि-"पूर्व | खरतरग
चान्द्रकुले बभूव विपुले श्रीवर्धमानप्रभुः, सूरिमङ्गलभाजनं सुमनसां सेव्यः सुवृत्तास्पदम् । शिष्यस्तस्य जिनेश्वरः समजनि च्छेशत्वास्याद्वादिनामग्रणी, बन्धुस्तस्य च बुद्धिसागर इति त्रैवेद्यपारङ्गमः॥१॥ सूरिः श्रीजिनचन्द्रो-ऽभयदेवगुरुर्नवानवृत्तिकरः धिकारः। श्रीजिनभद्रमुनीन्द्रो, जिनेश्वरविभोस्त्रयः शिष्याः ॥ २॥ चक्रे श्रीजिनचन्द्रसूरिगुरुभिधुर्युः प्रसन्नाभिध-स्तेन ग्रन्थच-15 तुष्टयीस्फुटमतिः श्रीदेवभद्रप्रभुः। देवानन्दमुनीश्वरोऽभवदतश्चारित्रिणां ग्रामणीः, संसाराम्बुधिपारगामिजनताकामेषु कामं सखा ॥३॥ यन्मुखावासवास्तव्या, व्यवस्यति सरस्वती । गन्तुं नाऽन्यत्र स न्यायः, श्रीमान् देवप्रभः प्रभुः॥४॥ मुकुरतुलामंकुरयति, वस्तुप्रतिबिम्बविशदमतिवृत्तम् । श्रीविबुधप्रभचित्तं, न विधत्ते वैपरीत्यं तु ॥५॥ तत्पदपद्मभ्रमर-श्चके पद्मप्रभश्चरितमेतत् । विक्रमतोऽतिक्रान्ते, वेदग्रहरवि १२९४ मिते समये ॥६॥ इत्यादि ॥ अत्राऽपि चान्द्रे कुले श्रीव
॥२०॥ १ जेसलमेरभाण्डागारीयग्रन्थानां सूच्या, (३० पत्रे)।
40
W
For Private & Personal use only
Jain Education
w w.jainelibrary.org