SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ६ शिष्यद्वयं श्रीजिनचन्द्रसूरिः नवाङ्गीवृत्तिकारकः श्रीअभयदेवसूरिश्च, तयोः शिष्यः श्रीप्रसन्नचन्द्राचार्यः तद्वचनेन श्रीसु मतिवाचकशिष्येण पं० गुणचन्द्रगणिना इदं श्रीवीरचरित्रं रचितम् इति ॥१॥ ' । पुनरपि श्रीअभयदेवसूरीणामेव शिष्याः वर्द्धमानसूरयः षष्ट्यधिकैकादशशत ११६० वर्षकृतैकादशसहस्र ११००० प्रमिते श्रीआदिनाथचरित्रे प्रशस्तौ प्रोचुः, तथाहि-"खमदमसंजमगुणरोहणो विजिअदुज्जयाणंगो। आसी सिरिवद्धमाणो, सूरी सबत्थसुपसिद्धो ॥१॥ सूरिजिणेसरसिरिबुद्धिसागरा सागरोब गंभीरा । सुरगुरुसुक्कसरित्था, सहोअरा तस्स दो सीसा ॥२॥ वागरणछंदनिघंट-कनाडयपमाणसमएसु । अणिवारिअप्पआरा, जाणमईसबसत्येसु ॥३॥ ताण विणेओ सिरिअभ-यदेवसुरित्ति नाम विक्खाओ । विजयक्खो पच्चक्खो, कयविक्कयसंगहो धम्मे ॥४॥ जिणमयभवणभंतरगूढपयत्थाण पयडणे जस्स । दीवयसिहिब विमला, विसुद्धबुद्धी पवित्थरिआ॥५॥ ठाणाइनवंगाणं, पंचासयपमुहपगरणाणं च । विवरणकरणेण कओ, उवयारो जेण संघस्स ॥ ६॥ इक्कोव दोव तिन्निव, कहवि तु लग्गेण जइगुणा हुंति । कलिकाले जंमि पुणो, वुच्छं स सबेहि वि गुणेहिं ॥७॥ सीसेहिँ तस्स रइअं, चरिअमिणं वद्धमाणसूरीहिं । होउ पढंत सुणंता-ण कारणं मोक्खसुक्खस्स ॥८॥ विक्कमनिवकालाउ, सएसु एक्कारसेसु सदृसु । सिरिजयसिंहनरिंदे, रजं परिपालयंतम्मि ॥९॥ खंभाइत्थठिएहिं, सियपक्खे चित्तविजयदसमीए । पुस्सेणं सुरगुरुणो, समस्थियं चरियमियं ति ॥१०॥ लोगुत्तमचरियमिणं, काऊण जमज्जियं सुहं किं पि । उत्तमगुणाणुराओ, भवे भवे तेण मह होज ॥११॥ पुवा१ पत्तनस्थप्राच्यजनभाण्डागारीयग्रन्थसूच्या प्रथमायां ( ३५० पत्रे) 39 SEGRESSUSHO Plww.jainelibrary.org Jain Education For Private & Personal Use Only
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy