SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सामाचा शत कम् । ॥ १९ ॥ Jain Education M हि ॥ ६ ॥ बहलकलिकालतमपस-रपूरिआ सेसविसमसमभागो । दीवेणं व मुणीणं, पयासिओ जेण मुत्तिपहो ॥ ७ ॥ मुणिवइणो तस्स हरि-हाससि अजसपसाहि आसस्स । आसि दुवे वरसीसा, जयपयडा सूरससिणोव ॥ ८ ॥ भवजल हिवीइसंभं तभविअसंताणतारणसमत्थो । बोहित्थोध महत्थो, सिरिसूरिजिणेसरो पढमो ॥ ९ ॥ गुरुसाराओ धवलाओ, 'सुविहिआ' | खेरयसाहुसंतई जाया । हिमवंताओ गंग-व निग्गया सयलजणपुजा ॥ १० ॥ अण्णो अ पुण्णिमाचं दसुंदरो बुद्धिसागरो सूरी । निम्मविअपवरवागरण - छंदसत्थो पसत्थमई ॥ ११ ॥ एगंतवायविलसिर-परवाइकुरंगभंगसीहाणं । तेसिं सीसो जिणचं-दसूरिनामा समुप्पण्णो ॥ १२ ॥ संवेगरंगसाला, न केवलं कचविरइणा जेण । भवजणविम्हयकरी, विहिया संजमपवित्तीऽवि ॥ १३ ॥ ससमयपरसमयन्नू, विसुद्ध सिद्धं तदे सणाकुसलो । सयलमहिवलयवित्तो अन्नोऽभयदेवसूरित्ति ॥ १४ ॥ जेणालंकारधरा, सलक्खणा वरपया पसन्ना य । नबंगवित्तिरयणे- भारई कामणि कया ॥ १५ ॥ तेसिं अस्थि | विणेओ, समत्थसत्थत्थबोहकुसलमई । सूरी पसण्णचंदो, चंदो इव जणमणाणंदो ॥ १६ ॥ तबयणेणं सिरिसुम-इवाइगाणं विणेअलेसेण । गणिणा गुणचंदेणं, रइअं सिरिवीरचरिअमिमं ॥ १७ ॥ अग्रे २३ पद्यानि सन्ति-नंद सिहिरुद्द - | संखे, ११३९ वोकंते विक्कमाउ कालम्मि । जेट्ठस्स सुद्धतइआ, तिहिम्मि सोमे समत्तमिमं ॥ ५० ॥ - अत्रेयं गुरुशिष्य| परम्परा - चान्द्रे कुले श्रीवर्द्धमानसूरिर्बभूव तस्य शिष्यद्वयम् प्रथमः श्रीजिनेश्वरसूरिः, द्वितीयो बुद्धिसागरश्च, तयोः १ देवचन्द-लालभाई-जैनसंस्थाद्वारा मुद्रितपुस्तके तु 'खरयसाहुसंतई जाया' इत्यत्र 'सुविहिया ( निम्मला पु. ) साहुसंतई जाया' इति परिवर्त्तितपाठः लभ्यते, किं तु स चासमीचीनः, डॉ. पी. पीटर्सन् रिपोर्टस्य ३०५ पृष्ठेऽपि उपरिस्थमूलपाठ एव पठितत्वात् । 38 For Private & Personal Use Only नवाङ्गीवृ| कर्त्तृ श्रीअभय देवसूरेः खरतरगच्छेशत्वाधिकारः । ४ ॥ १९ ॥ www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy