SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ननु-तर्हि कथं तपागच्छीया गुरवो गभोपहारस्य कल्याणकत्वं न श्रद्दधन्ति ? उच्यते-ते एव जानन्ति-तेषामेव च जिनवचनलोपस्य निजगुरुपारम्पर्यलोपस्य च दोषो भावी, का हानिः अस्माकं इति ॥ ॥ इति श्रीमहावीरदेवस्य षट्कल्याणकाधिकारः॥३॥ ननु-केऽपि परविघ्नसन्तोषिणः प्रलपन्ति यदुत नवाङ्गीवृत्तिकारकः श्रीस्तम्भनकपार्श्वनाथप्रकटकः श्रीअभयदेवसूरिः श्रीखरतरगच्छे न बभूव, किन्तु अन्यगच्छे इति, तत्र केषां ग्रन्थानां सम्मत्या एतादृशः प्रभावकः श्रीअभयदेवसूरिः श्रीखरतरगच्छे एव बभूवेति निश्चीयते ?, उच्यते-येषां गच्छे श्रीअभयदेवसूरीणां गुरुशिष्यपरम्परा मिलति तेषामेव गच्छे श्रीअभयदेवसूरिर्जात इति, सा तु तस्य परम्परा श्रीखरतरगच्छे एव, नाऽन्यगच्छेषु । यदुक्तं गुणचन्द्रगणिना एकोनचत्वारिंशदधिकैकादशशतवर्ष ११३९ निर्मितस्य पञ्चविंशत्यधिकद्वादशसहस्र १२०२५ प्रमाणस्य श्रीवीरचरित्रस्य प्रशस्ती, (३३९ पत्रे ) तथाहि इय सुक्कज्झाणाणल-निदवघणघातिकम्मदारुस्स । गोयमपहुस्स सहसा, उप्पन्नं केवलं नाणं ॥१॥ बारसवासाणि बि-1 बो-हिऊणभवे सिवं गए तंमि । भयवं सुहम्मसामी, निवाणपहं पयासेइ ॥२॥ तम्मि वि चिरकालं विहरिऊण सिरिजंबुसामिणो दाउं । गच्छगणाणमणुन्नं, संपत्ते सिद्धिवासम्मि ॥ ३॥ एवं विजाहरसुरमर-सुरिंदसंदोहवंदणिजेसु । समइकंतेसु महापहूसु सेजंभवाईसु ॥४॥ अइसयगुणरयणनिही मिच्छत्ततमंधलोयदिणनाहो । दूरुच्छारिअवइरो, वरस्सामी समुप्पन्नो॥५॥साहाइ तस्स चंदेकुलम्मि निप्पडिमपसमकुलभवणं । आसि सिरिवद्रमाणो, मुणिनाहो संजमनि 37 GAUTHORHIÇAOSATHISHIG सामा०४ JainEducation.in For Private & Personal use only A jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy