SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सामाचा रीशत कम् । ॥१८॥ SESEISOSASTUSASUSAS ततो देवोऽभूदिति द्वितीयः।२। ततो नन्दनाभिधानो राजसूनुः 'छत्रानगर्या जज्ञे इति तृतीयः । ३। तत्र भवे | आगमोवर्षलक्षं सर्वदा मासक्षपणेन तपस्तत्वा दशमे देवलोके पुष्पोत्तर-प्रवरविजयपुण्डरीकाभिधाने विमाने देवोऽभवदिति चतुर्थः कानि महा४।४। ततो ब्राह्मणकुण्डग्रामे ऋषभदत्तस्य ब्राह्मणस्य भार्याया देवानन्दाऽभिधानायाः कुक्षी उत्पन्न इति पञ्चमः। ५। ततः | वीरदेवस्य त्र्यशीतितमे दिवसे क्षत्रियकुण्डग्रामे नगरे सिद्धार्थमहाराजस्य त्रिशलाभिधानभार्यायाः कुक्षौ इन्द्रवचनकारिणा हरिणेगमेषि- षट् कल्यानाम्ना देवेन संहृतः, तीर्थकरतया जात इति षष्ठः।६। उक्तभवग्रहणं विना हि नान्यद्भवग्रहणं षष्ठं श्रूयते भगवत | णकानि, इति, एतदेव षष्ठभवग्रहणतया व्याख्यातं, यस्माच्च भवग्रहणादिदं षष्ठं तदपि एतस्मात् षष्ठमेव इति सुष्ठु उच्यते, तीर्थकर-18| अधिकारः भवग्रहणात्षष्ठे पोट्टिलभवग्रहणे इति ॥२॥ ननु-तपागच्छीयप्राक्तनमरिकृतग्रन्थेऽपि क्वापि गर्भापहारस्य कल्याणकता प्रतिपादिताऽस्ति ? उच्यते-तपागच्छीयश्रीकुलमण्डनसूरिणा कल्पसूत्रावचूरी स्पष्टं तद्भणनात; तथाहि-"पंच हत्थुत्तरे होत्थ त्ति" हस्तादुत्तरस्यां दिशि वर्तमानत्वात् हस्तोत्तरा हस्त उत्तरो यासां ता हस्तोत्तरा-उत्तराफाल्गुन्यः, बहुवचनं-बहुकल्याणकापेक्षं पञ्चसु च्यवन १ गभोपहार २जन्म ३ दीक्षा ४ ज्ञान ५ कल्याणकेषु हस्तोत्तरा यस्य सः, तथा निर्वाणस्य स्वाती जातत्वादिति ६ ॥३॥ पुनः श्रीकुलमण्डनसूरिकृतटिप्पनकेऽपि, तथाहिपञ्चहस्तोत्तर आसीत्, हस्त उत्तरोऽग्रेसरो यासां ता उत्तरफाल्गन्यः, बहवचनं-बहकल्याणकापेक्षं, तस्यां हि विभो. यवनम् १, गर्भाद्गर्भसङ्क्रान्तिः २२ जन्म ३ व्रतं ४ केवलं ५ चाभवत् निर्वृतिस्तु स्वातौ ६ ॥४॥ ।॥ १८ ॥ 36 Jain Education For Private & Personal Use Only A wjainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy