________________
SUSASTERACE
तथैव श्रीआगमिकगच्छीय-श्रीजयतिलकसूरयोऽपि सम्यक्त्वसम्भवनाम्नि महाकाव्ये सुलसाचरित्रे (पत्रं ८६) सप्तशतश्लोकग्रन्थाग्रे सम्यक्त्वपरीक्षणनाम्नि षष्ठे सर्गे अम्बडमुनिकृतवर्द्धमानस्वामिषट्कल्याणकस्तवनाधिकारे षट्कल्याणकानां आराध्यत्वेन स्तुतिश्चक्रिरे । तथाहि__"देवानन्दोदरे श्रीमान् , श्वेतषष्ठयां सदा शुचिः। अवतीर्णोऽसि मासस्याषा-ऽऽढस्य शुचिता ततः॥१॥ त्रिशला सर्वसिद्धेच्छा, त्रयोदश्यामभूद्यतः। तवावतारस्तेनैषा, सर्वसिद्धा त्रयोदशी ॥२॥ शुक्लत्रयोदश्यां यश्चाऽचलं मेरुं प्रचालयन् । चित्रं कृतवाँस्तद्योगाच्, चैत्रमासोऽपि कथ्यते ॥३॥ यस्याद्यदशम्यां दुर्ग-मोक्षमार्गस्य शीर्षकम् । चारित्रमादृतं युक्ता, मासोऽस्य मार्गशीर्षता ॥४॥ दशम्यां यस्य शुक्लायां, केवलश्रीरहो त्वया । ह्यादत्ता तेन मासोऽस्य, युक्ता माधवता प्रभो ! ॥५॥ सव निर्वाणकल्याणं, यहिन आगमिष्यति । ततो न वेद्मि नाथोऽहं, मादृशोऽध्यक्षवेदिनः॥६॥ सिद्धार्थराजागजदेवराज!, कल्याणकैः पशिरिति स्तुतस्त्वम् । तथाविधे ह्यन्तरवैरिषटुं, यथा जयाम्याशु तवप्रसादात् ॥७॥ इति स्तुत्वा जिनाधीश, त्रिःप्रणम्याऽम्बडो मुनिः । विस्मितास्यः सभासीनोऽश्रौषीच्च धर्मदेशनाम् ॥८॥" इति ॥१॥ तथा कोटिमितसमवायाङ्गसूत्रे (पत्रं १०५) श्रीअभयदेवसूरिकृततट्टीकायां च श्रीमहावीरस्य गर्भापहारस्य पोट्टिलभवात् पञ्चमभवत्वेन प्रमाणीकृतत्वात् । तथाहि-"समणे भगवं महावीरे तित्थगरभवग्गहणाओ छट्टे पोट्टिलभवग्गहणे एगं वासकोडिं सामण्णपरिआगं पाउणित्ता सहस्सारे कप्पे सबढे विमाणे देवत्ताए उववण्णे ।"
वृत्तिर्यथा-'समणेत्यादि,यतो भगवान् पोट्टिलाभिधानो राजपुत्रो बभूव, तत्र च वर्षकोटिं प्रव्रज्या पालितवान् इत्येको भवः|
Jain Education in
For Private & Personal use only
w
.jainelibrary.org