________________
सामाचारीशतकम्।
CAREERSGAR
॥५॥ प्रवचनसारोद्धार ॥ ६॥ श्रीआवश्यकसूत्रवृत्ति ॥७॥ प्रमुखग्रन्था बहवः सन्ति, तदर्थना ते विलोकनीयाः। आगमो.
अथ च श्रीपञ्चाशकसूत्रे श्रीहरिभद्रसूरिकृते (पत्रं १५८) "इय ते दिणा पसत्था" इत्यादिगाथा त्रिके श्रीमहावीरस्य कानि महाकल्याणकपञ्चकमेवोक्तम् , श्रीअभयदेवसूरिणाऽपि तत्तथैव व्याख्यातम्, न तु नास्तीति निषेधपरं वचनं, तदभिप्रायंता वीरदेवस्य । तु त एव बहुश्रुता वा जानन्ति ।
षट् कल्या__अत्र प्रवादीत् कोऽपि प्रतिवादी-ननु च्यवनादीनां चतुर्णा कल्याणकत्वं भवतु, परं गर्भापहारस्य नेति । मैवम्-यतः,
णकानि, उक्तपूर्ववक्ष्यमाणसूत्र-वृत्ति-चूर्णि-प्रकरणादिषु कुत्रापि एवं विवेचनं पूर्वसूरिभिः पापभीरुभिनॊक्तं, यदुत श्रीमहावीरस्य
अधिकार च्यवनादीनां कल्याणकत्वं गर्भापहारस्य नेति, तर्हि स्वचित्तविकल्पितकुविकल्पेन केन उत्सूत्रवादिना ? उच्यते-अपि च च्यवनाद्यन्तर्वतिनो गर्भापहारस्य कल्याणकरवे तत्समुदायादु अपनीयमाने च्यवनादीनापि अकल्याणकत्वापत्तिरापद्येत । तथा च हैमन्यायसूत्रम्-'सन्नियोगशिष्टानामेकापायेऽन्यतरस्याप्यपायः। अतो हेतोः पञ्चहस्तोत्तरो भगवानभूत् इत्युकत्वाच्च (च्यवन )भवनक्रियायाः सर्वत्र समानत्वात् । यदि च्यवनादीनि चत्वारि कल्याणकानि, तर्हि गर्भापहारस्य कल्याणकत्वं निराकर्तुं साक्षादिन्द्राणामपि अशक्यं, न च वाच्यं गर्भापहारस्य आश्चर्यभूतत्वाद् अनाराध्यत्वम् , एवं चेत्तर्हि मल्लिजिनस्यापि स्त्रीत्वे तीर्थङ्करस्य आश्चर्यभूतत्वेन अमान्यत्वं भावि । तथा च सति श्वेताम्बरधर्मेऽपि दिगम्बरधर्मत्वा
x ॥१७॥ भ्युपगमः स्यादिति १ । पुनरपि एकसमये ऋषभाद्यष्टोत्तरशतं सिद्धं, तस्यापि उत्कृष्टावगाहनायां सिद्धत्वेन आश्चर्यभूतत्वात् अनाराध्यत्वेन अवन्द्यत्वापत्तिः स्यात् २ ततश्यवनादिवत् गर्भापहारस्यापि कल्याणकत्वं आराध्यत्वं युक्तिमत् ।।
34
Jain Education
For
Personal Use Only
w
.iainelibrary.org