SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३ सामाचा- नीनां ता हस्तोत्तराः ताश्च पञ्चसु स्थानेषु गर्भाधान १ संहरण २ जन्म ३ दीक्षा ४ ज्ञानोत्पत्ति ५ रूपेषु संवृत्ताः, अतः पञ्च- आगमोरीशत- हस्तोत्तरो भगवानभूदिति ॥१॥ कानि महाकम् । | एवं-श्रीस्थानाङ्गसूत्रवृत्तौ पञ्चमस्थानप्रथमोद्देशकेपि (पत्रं ३०७), तथाहि-"समणे भगवं महावीरे पंचहत्थु- वीरदेवस्य तत्तरे होत्था, तं जहा-हत्युत्तराहिं चुए चइत्ता गभं वकंते १ हत्थुत्तराहिं गब्भाओ गभं साहरिए २ हत्थुत्तराहिं जाए ३ तषट् कल्या हत्थुचराहिं मुंडे भवित्ता अगाराओ अणगारिअं पवइए ४ हत्थुत्तराहिं अणंते अणुत्तरे जाव केवलवरनाणदंसणे समु- णकानि, प्पन्ने । ५। साइणा भगवं परिनिबुडे । ६।" वृत्तिर्यथा-"समणे"इत्यादि, हस्तोपलक्षिता उत्तरा हस्तोत्तरा, हस्तो वा अधिकार उत्तरो यासां ता हस्तोत्तराः-उत्तराफाल्गुन्यः, पञ्चसु च्यवनगर्भापहरणादिषु हस्तोत्तरा यस्य स तथा 'गर्भात् , गर्भस्थानात् , गर्भ'न्ति गर्ने गर्भस्थानान्तरे, संहतो-नीतः, निवृत्तस्तु स्वातिनक्षत्रे कार्तिकामावास्यायामिति ॥२॥ | इत्थमेव दशाश्रुतस्कन्धचूर्णावपि अष्टमाध्ययने कल्याणकषट्रमेवाभाणि । तथाहि "तेणं कालेणं तेणं समएणं जो भगवता उसभसामिणा सेसतित्थंकरेहि य भगवओ वद्धमाणसामिणो चवणादीणं छण्हं वत्थूणं कालो णाओ दिट्ठो वागरिओ अ।" | "तेणं कालेणं तेणं समएणं"ति कालान्तर्गतः समयः, समयादिश्च कालः सामण्णंकालओ एस विसेसकालो, समओ हत्थस्स उत्तराओ जाओ हत्थुत्तराओ गगणं च पडुच्च हत्थुत्तरो जासिं तातो हत्थुत्तराओ उत्तरफग्गुणीओ छट्ठी अहोर G ॥१६॥ तस्स रत्तीए पुनरत्तावरत्तंसि" ॥३॥ 32 Jain Education in For Private & Personal use only D w .jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy