________________
सामाचा- 18 ननु-यदि पर्वदिवस १ कल्याणक २ पर्युषणापर्व ३ तिथिर्विना पौषधग्रहणं निषेधश्चक्रे । तर्हि उपधानतपोवाहनमध्ये पर्वदिने रीशत- दकिमिति पौषधग्रहणं सदा कार्यते ? उच्यते-तत्र यद्यपि महानिशीथादौ उपधाने सदा. पौषधग्रहणं नोक्तं, तथापि सर्वगी- पौषधस्य कम् ।। तार्थैः सर्वगच्छीयगीतार्थसम्मततया सर्वेष्वपि सुविहितगच्छेषु नियततया स्वस्वोपधानदिनप्रमाणविधितया स्वस्वतपो- अधिकारः
योगविधिप्रकरणेषु निबद्धं दृश्यते, तथैव च तद्गच्छीयोपासकैः क्रियते च । तथाहि-श्रावकश्राविकाणां तु एकस्मिन्नुप॥१५॥
धानेऽगूढेऽपि गुर्वाज्ञया अनुज्ञानन्दी विधीयमाना दृश्यते, परमेतैरहोरात्रपौषधदिनानि पश्चादपि शीघ्रं सविशेष पूरणीयानि, इति श्रीचन्द्रगच्छीय-श्रीअजितसूरयः त्रिसप्तत्यधिकद्वादशशत १२७३ वर्षकृते योगविधिप्रकरणे प्रोचुः । १ पुनरपि पौषधग्रहणपुरस्सरं उपधानतपो विधेयमिति उपधानविधिरुच्यते, इति श्रीअभयदेवसूरिशिष्यपरमानन्दसूरिकृतसामाचारीग्रन्थे ।। तथाहि “पौषधक्रिया तु यद्यपि महानिशीथे साक्षान्नोक्ता तथापि यथा साधोयोगेषु अतिशायि क्रियावत्त्वं सर्वप्रतीतम् , तथा श्राद्धानामपि उपधानेषु विलोक्यते" इति श्रीतपागच्छीयश्रीरत्नशेखरसूरिकृते श्रीआचारप्रदीपे (पत्रे १९) ।३। एवं श्रीबृहद्गच्छीयसामाचार्याम् । ४ । श्रीमानदेवसूरिकृते कुलके । ५ । श्रीखरतरगच्छीय-श्रीजिनपतिसूरिकृतद्वाद-15 शकुलकवृत्तो।६। श्रीजिनप्रभसूरिकृतविधिप्रपायाम् । ७। अन्येष्वपि सामाचारीग्रन्थेषु, आचरणया उपधाने पौषधग्रहणं प्रमाणीकृतमस्ति, अत्राऽयं भावार्थः,-श्रीस्थानाङ्ग १ सूत्रकृताङ्ग २ श्रीउत्तराध्ययनलघुबृहद्वत्ति ३ योगशास्त्रवृत्ति ४ श्री
॥१५॥ ४ औपपातिकवृत्ति ५ ठाणावृत्ति ६ प्रमुखग्रन्थेषु पर्वदिवसेषु पौषधः प्रतिपादितः॥१॥ तथा आवश्यकबृहद्वृत्ति १ श्रावकज्ञप्तिवृत्ति २ पञ्चाशकचूर्णिवृत्ति ३ प्रमुखग्रन्थेषु पर्वान्यदिवसेषु पौषधनिषेधः प्रत्यपादि ॥२॥ तथा शीलाझाचार्यकृत
For P 30 conal Use Only
W
w.jainelibrary.org
Jain Education International