SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रतिलाभितः तद्दिने तस्याः दिनत्रयं अभक्तार्थत्वात् अष्टमोऽभूत् । ३ ननु-भवतु नाम श्रीअभयकुमारस्य सावद्ययोगप्रवृतत्तत्वेन अष्टमे पौषधव्रतत्वाभावः, परं श्रीविजयेन राज्ञा सप्तदिवसानि यावत् पौषधः पालितः श्रूयते, तत्र किं कर्तव्यं ?, तद धिकारः श्रीवसुदेवहिण्डौ एकोनविंशतिलम्भे (पत्रं ३१६) यथा “चउत्थेण भणियं-माहणेण आइट्ठो पोयणाहिवस्स अस|णिधाओ, न सिरिविजयस्स रण्णो, तं सेयं णे सत्तरत्तं अण्णं रायं ठावेउं ति, ततो निमित्तिणा भणियं, 'साहु भो महामंती ! सि, एयं कायचं, रण्णो जीवियपरिरक्खणनिमित्तं अहमवि आगओ, नियमजुत्तो राया नित्थरिहिति उवसग्गं, निमित्तिवयणं च परिग्गहेऊणं राया जिणायतणमागतो सउरोहो, मंतीहि वि से वेसमणपडिमा पगइसमग्गेहिं अहिसित्ता सेविजए राओवयारेण, सिरिविजयो वि दन्भसंथारोवगतो सत्तरत्तं परिचत्तारंभपिरग्गहो बंभयारी संविग्गो पोसहं पालेइ, सत्तमे दाय दिवसे समंततो मेहा पाउब्भूया सलिलभारग(रु)या पवणवेगपवित्थरमाणा विजुज्जोइयपासा भयजणणनिदुरगजिय: सणा, ततो मज्झण्हकाले महयासद्देण पासादं वेसमणपडिमं च चुण्णयंती इंदासणी पडिया, राया अभिनंदिओ पगतीहिं ४||'नमो अरिहंताणं' ति निग्गतो पोसहसालाओ त्ति, "दिवो य तुट्रेण परियणेण" इति। अत्र उच्यते-श्रीविजयेन सप्ताहं पौषधो गृहीतः, स च इहलोकार्थ विद्यत्पातलक्षणोपद्रवटालनबुद्धा प्रवृत्तत्वात परं न मोक्षार्थ, तत्रापि न स पौषधो व्रतरूपः |सोच्चारः तस्य, यतस्तेन मध्याह्ने एव विद्यत्पातानन्तरं 'नमोऽहंदभ्यः' इत्युक्त्वा पौषधं पारयित्वा तदेव पोपधागारान्निर्गमनं व्यधायि, पोषधपारणविधेस्तु भिन्नत्वात् , अहोरात्रावसाने च पौषधपारणसमणयत्वाच्च न व्रतरूपः पोषधः, तेन सप्ताह पौषधविधानेनाऽपि न दूषणावकाशः॥४॥ 29 Jain Education inte For Private & Personal Use Only A w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy