________________
सामाचा
रीशतकम् । ॥ १४ ॥
Jain Education in
'अष्टमभतं' अष्टमभक्त शब्दवाच्यम् उपवासत्रयमेव व्यधायि, न पौषधत्रतत्रयम्, कुतः ?, पौषधत्रते तु "तम्मिकए पढइ पोत्थयं वा वाएइ, धम्मज्झाणं वा झीआयइ, जहा एए साधुगुणा अहं मंदभग्गो न सम्मत्थो धारेउं एवमाइ विभासेति । ” श्री आवश्यकचूर्णिपाठात् ( पृष्ठम् ३०४ ) धर्म्मध्यानं ध्यातव्यम् । अनेन तु अकालमेघवृष्ट्याशंसारूपसावद्यव्यापारचिंतनेन आर्त्तध्यानं ध्यातम् । ततो नेदं व्रतरूपपौषधत्रयं, तदङ्गीकारे तु श्रीज्ञातायां षोडशाध्ययने ( पत्रं २१४ ) " तते णं से पउमनाभे राया कच्छुलनारयस्स अंतिए एयमहं सोच्चा निसम्म दोवईए देवीए रूवे य मुच्छिए दोवईए अज्झोववन्ने जेणेव “पोसहसाला तेणेव उवागच्छई उवागच्छित्ता पोसहसालं जाव पुवसंगइअं देवं" इत्यादिपाठात् पद्मनाभकृत पौषधस्यापि पौषध व्रतत्वापत्तिः, सा च न कस्यापि इष्टा, जिनधर्मवासनाया अपि तस्मित् अभावात् । एवं ठाणावृत्तौ - “समयम्मि तओ कण्हो, पोसहसालाए अट्ठमं भत्तं । हरिणेगमेसिदेवं, मणम्मि काउं पगिण्हेइ ॥ १ ॥ उम्मुकमणिसुवण्णो, ववगयमाला विलेवणो तत्थ । तणसंधारनिसण्णो, चिट्ठइ जा अट्टमं पुण्णं ॥ २ ॥” इति वाक्यात् श्रीकृष्णस्य पौषधशब्दवाचकत्वमष्टमं मात्रैव | दर्शितम् ; अपि वा सो जनाभावे प्रत्याख्यानमन्तरेणाऽपि तृतीयदिने अष्टमः स्यादेव, यदुक्तं - श्रीहरिभद्रसूरिभिः श्रीआवश्यकबृहद्वृत्तौ ( पत्र २२२ ); तथाहि--" तत्थ सामी पोसबहुलपाडिवए इमं एयाणुरूवं अभिग्गहं अभिगिण्हइ चउबिहं दबओ १ खित्तओ २ कालओ ३ भावओ ४ दवाओ कुम्मासे सुप्पकोणेणं, खित्तओ एलुयं विक्खंभइत्ता, कालओ नियत्तेसु भिक्खायरेसु, भावओ जहा रायधुया दासत्तणं पत्ता, नियडबद्धा, मुंडियसिरा, रोयमाणी, अट्ठमभत्तिया एवं कप्पति सेसं न कप्पति” अत्र चन्दनया न स्वयं अष्टमप्रत्याख्यानं कृतं, १ नाऽपि कस्याऽपि समीपे प्रत्याख्यातं, २ किन्तु यद्दिने भगवान्
28
For Private & Personal Use Only
all
पर्वदि पौषधस्य
अधिकारः
२
॥ १४ ॥
www.jainelibrary.org