SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ कारे, तथाहि-"जाव निअमं पजवासई" इति, नियमश्च जघन्यतो मुहूर्त्तमानः, उत्कृष्टतोऽहोरात्रमानकाल इति, पौषधश्च शास्त्रे त्रिधा व्याख्यातः, तथाहि-'पडिपुन्नं पोसहं सम्म अणुपालेमाणे'त्ति, प्रतिपूर्णमहोरात्रं यावत्ततीयाने तृतीयाश्वासाधिकारे (पृष्ठम् २३७) अन्यत्रापि ग्रन्थे 'पडिपुण्ण पदव्याख्याने अयमेवार्थों व्याख्यातोऽस्ति, ततोऽयमहोरात्रमान उत्कृष्टः | पौषधः १, तथा-पोसहं दुहओ पक्ख एगरायंन हायए।' इत्यत्र रात्रिग्रहणं दिवाव्याकुलतया कर्जुमशक्नुवन् रात्रावपि पौषधं ६ कुयोदिति श्रीउत्तराध्ययनवृत्ती व्याख्यानात् रात्रिपौषधोऽपि द्वितीयः २, सर्वगच्छीयगीतार्थाचरणया साम्प्रतं क्रियमाणो देवसिकपौषधस्तृतीयः ३, ननु-भवतु नाम सुबाहोरधिकारेऽपि पर्वान्यदिवसेषु पौषधप्रतिषेधः, परं अभयकुमारेण पर्वदिनानि विनापि पौषधत्रयं व्यधायि । तत्र का वार्ता ?, तथा च श्रीज्ञातासूत्रे (३० पत्रे ) तत्पाठः__“अत्थि णं मज्झ सोहम्मकप्पवासी पुवसंगतिए देवे महिड्डीए जाव महासोक्खे, तं सेयं खलु मम पोसहसालाए पोसहि यस्स बंभचारिस्स उम्मुक्कमणिसुवन्नस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्थमुसलस्स एगस्स अबीयस्स दब्भसंथारोवगयस्स अट्ठमभत्तं परिगिण्हित्ता पुवसंगतियं देवं मणसि करेमाणस्स विहरित्तए, तते णं पुबसंगतिए देवे मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालमेहेसु डोहलं विणेहिति, एवं संपेहेति संपेहिता जेणेव पोसहसाला तेणामेव उवागच्छति उवागच्छित्ता पोसहसालं पमजति, पमजित्ता उच्चारपासवणभूमि पडिलेहेइ पडिलेहिता दन्भसंथारगं पडिलेहेइ पडिलेहित्ता दब्भसंथारगं दुरूहइ दुरूहित्ता अट्ठमभत्तं परिगिण्हइ परिगिण्हित्ता पोसहसालाए पोसहिए बंभयारी जाव पुवसंगतियं देवं मणसि करेमाणे करेमाणे चिट्ठई" इत्यत्र । उच्यते-अत्र 'अट्ठमभत्तं'इति पाठात् अभयकुमारेणापि, 27 Jain Education a l For Private & Personal use only Dilww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy