SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ गुणनं पूर्वपठितपाठो गुण्यतेदानवमे नमो दसणस्स २००० गुणनं निरतिचारं शुद्धं सम्यक्त्वं पाल्यते ९ दशमे नमो 8|| विणयसंपन्नाणं २००० गुणनं देवगुरुवृद्धानां विनयभक्तिः क्रियते १०। एकादशे नमो चारित्तस्स २००० गुणनं कालवे-18 लायां प्रतिक्रमणद्वयं क्रियते ११॥ द्वादशे नमो बंभवयधारिणं २००० गुणनं द्वादशव्रतपालनं विशेषतः क्रियते १२॥ त्रयोदशे नमो किरिआणं २००० गुणनं सामायिकादिक्रियायां प्रमादोन क्रियते १३ । चतुर्दशे नमो तवस्सीणं २००० गुणनं विशेषतस्तपः क्रियते १४ । पञ्चदशे नमो गोयमस्स २००० गुणनं सुपात्राय दानं दीयते १५। षोडशे नमो जिणाणं २०००४ गुणनं देवानां वृद्धानां च वैयावृत्यं क्रियते १६। सप्तदशे नमो चारित्तधारिणं २००० गुणनं पौषधपूर्व मनःसमाधिना स्थातव्यं १७ । अष्टादशे नमो नाणस्स २००० गुणनं नवीन श्रुताभ्यासः क्रियते १८ । एकोनविंशे नमो सुअस्स २००० गुणन वेष्टनकदवरकादिना पुस्तकपूजा क्रियते १९ विंशे नमो पवयणस्स २००० गुणनं जिनशासनोन्नति प्रभावनाः क्रियते २० सर्वत्र स्थानकेषु उत्कृष्टतः त्रिकालदेववन्दनं १ भूमिसंस्तारके शयनं २ त्रिकालं देवपूजनं ३ उभयकालं प्रतिक्रमणं| कर्तव्यं ४, एतत्सर्व संयोगाभावेऽपि च पञ्चशक्रस्तवैः देववन्दनं कर्तव्यमेव, तपःपूतौ च विंशतिमोदकादिसर्वपक्वान्नढोकसूनपूर्व देवगृहे स्नात्रं विधाय संघभक्तिः क्रियते ॥ ९१॥ ॥ इति विंशतिस्थानकतपोविधिरधिकारः ॥९॥ ननु-भोजनानन्तरं संवरणे वन्दनकानि दीयन्ते-क्रियते तानि किं भुक्तैः अभुक्तैर्वा दीयन्ते ? उच्यते-भुक्तैरेव नाऽभुक्तैः यतो वन्दनकचूर्णी अभुक्तानां नियतानि चतुर्दशवन्दनानि अहोरात्रमध्ये प्रोकानि, भुक्तानां तु पञ्चदशेति तथा च Jain Education interes C alersonal use Only law.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy