________________
सामाचा
शत
कम् ।
॥ १७९ ॥
Jain Education Intern
| इत्यत आरभ्य चारित्रदर्शनज्ञानकायोत्सर्गपर्यन्तं प्रथमं सामायिकं आवश्यकं १ । ततो लोकोद्योतकरसंपूर्णभणनरूपं द्वितीयं चतुर्विंशतिस्तवावश्यकं २ । ततो वन्दनालोचनपर्यन्तं तृतीयं वन्दनावश्यकं ३। ततः प्रतिक्रमणसूत्रमारभ्य आयरिय उवज्झाए गाथात्रयपर्यन्तं यावत् चतुर्थं प्रतिक्रमणावश्यकं ४ । ततः कायोत्सर्गकरणपूर्व लोकोद्योतकरभणनपर्यंतं पञ्चमं | कायोत्सर्गावश्यकं ५ । ततो वन्दनकदानपूर्व प्रत्याख्यानं क्रियते तत् प्रत्याख्यानावश्यकं षष्ठं ६ ॥ ९० ॥ ॥ इति षडावश्यकानां आद्यन्तव्यवस्थाधिकारः ॥ ९० ॥
ननु - विंशतिस्थानकतपसः का गाथा ?, तत् तपसि च किं गुणनं ? तत्रोच्यते—
" अरिहंत - सिद्ध [ चेइय ] पवयण - गुरु-थेर- बहुस्सुए तवस्सीसु । वच्छलया य तेसिं, अभिक्ख नाणोवओगे य ॥ १ ॥ सण- विए आवस्सए अ सीलबए निरइयारं । खणलव-तव- चिआए, वेयावच्चे समाही अ ॥ २ ॥ अपुबनाणग्गहणे, सुअभत्ती पवयणे पभावणया । एएहिँ कारणेहिं, तित्थयरत्तं लहइ जीवो ॥ ३ ॥”
इदं प्रथमस्थान तपसि नमो अरिहंताणं २००० गुणनं अर्हतां अष्टप्रकारपूजा क्रियते १ । द्वितीय स्थान के नमो सिद्धाणं २००० गुणनं पुण्डरीकादिसिद्धभक्तिः क्रियते २ । तृतीये नमो पवयणस्स २००० गुणनं संघस्स | पुस्तकस्य वा भक्तिः क्रियते ३ । चतुर्थे नमो आयरियाणं २००० गुणनं वन्दनादिगुरूणां भक्तिः क्रियते ४ । पञ्चमे नमो थेराणं २००० गुणनं वृद्धस्थविराणां 'विश्रामणादि भक्तिः क्रियते ५ । षष्ठे नमो उवज्झायाणं २००० गुणनं बहुश्रुतानां भक्तिः क्रियते ६ । सप्तमे नमो लोए सबसाहूणं २००० गुणनं तपस्विनां भक्तिः क्रियते ७ । अष्टमे नमो नाणस्स २०००
1
For Private & Personal Use Only
विंशति
स्थानकत
पोविधिर
धिकारः
९१
॥ १७९ ॥
www.jainelibrary.org