________________
सामाचा
रीशत
कम् ।
॥ १८० ॥
Jain Education Intern
तत्पाठ: - एआणि पुण्हे सत्त एवं अवरण्हे वि सत्त भवन्ति, अणुष्णा वंदणगानि सज्झायवंदणगेसु पविसंति त्ति काऊं सज्झायवंदणगाणि तिन्नि पडिक्कमणवंदणगाणि चत्तारि पसिद्धाणि चैवत्ति सत्त एवं चउद्दस हवंति अन्भन्त्तट्ठिअस्स, भत्तट्ठिअस्स पुण पञ्चक्खाणवंदणगेण सहिआणि पणरसं भवंति त्ति १ एवं श्रीप्रवचनसारोद्धारे पञ्चसप्ततिद्वारेऽपि ( १८४ पत्रे ) तथाहि
"चत्तारि पडिक्कमणे, किइकम्मा तिण्णि हुंति सज्झाए । पुवह्ने अवरहे, किइकम्मा चउदस हवंति ॥ ६४८ ॥” व्याख्या - चत्वारि प्रतिक्रमणे कृतिकर्माणि - वन्दन कानि भवन्ति, तत्र आलोचनवन्दनकं प्रथमं १ क्षामणकवन्दनकं द्वितीयं २ आचार्यप्रभृति - सर्वसंघस्य क्षमणपूर्वमाश्रयणाय वन्दनकं तृतीयं ३ प्रत्याख्यानवन्दनकं चतुर्थ ४ तथा स्वाध्याये त्रीणि वन्दनकानि, तत्र स्वाध्यायप्रस्थापने एकं वन्दनकं १ स्वाध्यायप्रवेदने द्वितीयं २ स्वाध्यायकरणानन्तरं च तृतीयं ३ एवं पूर्वाह्णे - प्रत्युषसि सप्तवन्दनकानि, अपराहे अपि एतानि एव सप्त, कालग्रहणोद्देश १ समुद्देशा २ अनु| ज्ञादि ३ वन्दनकानां स्वाध्यायवन्दनेषु एव अन्तर्भावात्, तदेवं एतानि ध्रुवाणि कृतिकर्माणि प्रतिदिवसं चतुर्दश भवन्ति १, अभक्तार्थिकस्य । भक्तार्थिकस्य तु अपराह्ने प्रत्याख्यान वन्दन केनाऽभ्यधिकानि इति पञ्चदश भवन्तीति २ ॥ एवं श्री आवश्यक चूर्णावपि ( ४० पत्रे )
पभाए पुब संझाए चत्तारि - पडिकमणे वंदित्ता अलोएंति एवं, बितिअं जं अन्भुत्थितावसाणे मज्झे वंदति, मज्झवंदणए कति वंदितवा ?, जहण्णैणं तिण्णि मज्झिमेणं पंच वा सच वा उक्कोसेणं सबेवि, जदि वाउला वक्खेवो वा तो
For Private & 760e Only
भोजने
वन्दना
विकारः
९२
॥ १८० ॥
hw.jainelibrary.org